SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ सहपमहाभा । तृतीयप प्रकटाय नमो जिबेम्बो जितमयेन की। नियमनवानमेतत्पुनरुळं नैव मन्तव्यम् ॥ ३६० ॥ एत्यं पुष बहुमणं, पुरिसेमंतप्पवायनिम्महणं । बहुवचनका सवेसि पिजिणाण, समगुपयामावषनिमिचं ॥३६१॥ मत्र पुनर्वदुवचनं पुताम्वनवादनिर्मवनम् । सर्वेषामपि मिनान्यं समगुणवाभावननिमित्तम् ।।३६१॥ विसयवहुचे किरिया, मावुल्लासाओ बहुफला होइ । पणिवायदंडगोवरि, ममइ तम्हा इमा माहा ॥३६२॥ विषयवहुत्वे किया मागोलासाहुफला भवति । प्रविपातदण्डकोपरि मन्यते बमादि गावा॥ ३२ ॥ “जे[अ]अईआ सिद्धा” इत्यादि । एमाए मावत्यं, सुगम सम्म मणम्मि मातो। मण-वयण-कायसारं, करेज पंचंगपणिवायं ॥३६३ ।। "ये [च] अतीताः सिद्धाः” इत्यादि । एतसा भावार्य सुगमं सम्यग्मनसि भावयन् । मनो-वचन-कायसारं कुर्यात् पञ्चाङ्गप्रणिपातम् ॥ ३६३॥ उद्वित्तु असंमंतो, तिविहं पायंतरं पमजिचा । ईर्यापथिकीप्र. जिणमुदाहियचलणो, इरियावहियं पडिक्कमइ॥३६४ तिक उत्यायाऽसंभ्रान्तस्त्रिविधं पादान्तरं प्रमृज्य । जिनमुद्रास्थितचरण ईर्यापथिकी प्रतिक्रामति ॥ ३६४ ॥ समिहियं भावगुरुं, आपुच्छित्ता खमासमण-पुवं । इरियं पडिक्कमेजा, ठवणाजिणसक्खियं इहरा ॥३६५॥ १. पूर्णमूलम्-जे अईआ सिद्धा जे अ भविस्संतिरुणागए का। संपरावमापा सब्बे विविहेवदामि । गविधिः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002734
Book TitleChaiyavandana Mahabhasam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherJinshasan Aradhana Trust
Publication Year1986
Total Pages192
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy