SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ ६४ धेयम् सिरितिवरिविरह अव्यावा भणितं व्यावाधाकारिकर्मविरहात् । देह-मनोगतवाधाविरहितमाहारहीनत्वात् ।। ३५५ ॥ अपुनराति नावचा नागच्छा, पुणो मवे तेण अपुणराविपि । संसारहेउकम्माऽमावेण जओ इमं मणियं ॥ ३५६ ॥ नाऽऽवर्तते नागच्छति पुनर्भवे तेनाऽपुनरावृत्ति । संसारहेतुकर्माऽभावेन यत इदं भणितम् ॥ ३५६ ॥ सिद्धिगतिनाम- देवम्मि जहा बीए, न होइ पुणरंकुरस्स उप्पत्ती । तह कम्मवीयनासे, पुणग्मवो नत्थि सिद्धाणं ॥३५७।। दग्धे यथा बीजे न भवति पुनरकुरस्योत्पत्तिः । तथा कर्मबीजनाशे पुनर्भवो नास्ति सिद्धानाम् ॥३५॥ सिप्रति तत्य जीवा, गम्मइ जीवेर्हि तेण सिद्धिगई। तं चेव नामधेयं, अमिहाणं तस्स ठाणस्स ॥३५८॥ सिम्यन्ति तत्र जीवा गम्यते जीवैस्तेन सिदिगतिः । तदेव नामधेयममिधानं तस्य स्थानस्य ॥ ३५८ ॥ त सम्म पत्ताण, कम्मखएणं ति एत्य मावत्यो । इहरा वि जंति जम्हा, सुहुमा एगिदिया तत्थ ।।३५९॥ तत्सम्यक् प्राप्तानां कर्मक्षयेणेत्यत्र भावार्थः । इतरथाऽपि यान्ति यस्मात्सूक्ष्मा एकेन्द्रियावत्र ॥३५९।। तइयपयं पयडत्यं, नमो जिणाणं जियन्भयाणं ति । मवमी संपत् निगमणवयणं एयं, पुणरत्तं नेव मंतई ॥ ३६०॥ स्थानम् संप्राप्ताः १. अनेन पछन सह तोलयन्तु इदं पद्यम्-" दग्धे बीजे ययात्यन्तं प्रादुर्भवति नारः । कर्मबीजे तथा दग्धे नारोहति भवाहुरः" ॥-तत्त्वार्थ- दशमाच्या. मेन्तिमसूत्रभाष्यप्रान्तमागेऽष्टमः श्लोकः । इदम् औपपातिकसूत्रगतं गधमपि अनेन प्राकृत लोकेन सह साधम्ये संभ्रयते-" बीयाणं अग्गिदहाणं पुणरवि अंकु. रुप्पत्तीण भवह, एवामेव सिद्धाणं कम्मवीए दहे पुणरवि अम्मुप्पत्ती न भवई"(पृ. १११) तथा इमं गाथा २८६ तम-गावयाऽपि समाना । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002734
Book TitleChaiyavandana Mahabhasam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherJinshasan Aradhana Trust
Publication Year1986
Total Pages192
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy