SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ संपत्-पद- संख्या सिरिसंतिमरिविरह सनिहितं भावगुरुमात्रय क्षमाश्रमण-पूर्वम् । ईयो प्रतिक्रामेत् स्थापनाजिनसाक्षिकमितरया ॥३६५।। सूत्रम्-"इग्णमि" इत्यादि ॥ इह वीसामा अह उ, पयाई पत्तीम वेति नीयस्था । तेसिं विरइविभागो, एएप कमेण विनेयो।।३६६ ॥ सूत्रम्---"इश्लामि" इत्यादि ।। इह विश्रामा अष्टौ तु पदानि त्रिशद गुवन्ति गीतार्थाः। तेषां विरतिविमाग एतेन क्रमेण विज्ञेयः ॥ ३६६ ॥ दुम दुग चउरोसचग, इमानदसगंहगंप विरईओ। इरियावहियासुचे, बचीस ईति आलावा ।। ३६७ ॥ द्वौ हौ चत्वार सप्तकमेकं पण दशकमकं च विरतयः । ईर्यापथिकीसूत्रे द्वात्रिंशदायाापाः ।। ३६७ ॥ एएसि पयाणस्थो, इच्छामि अहिलसामि पडिकमिङ । पडिकूलं बर्ड, नियचिउं एस मावस्थो । ३६८ ॥ एतेषां पदानामर्थ इच्छाम्यमिलषामि प्रतिक्रमितुम् । प्रतिकूलं बर्तितुं मिवर्तितुमेष मावार्षः ॥ ३६८ ॥ इरियावहियाएँ विराहणाएँ हरिया गइ चितम्मग्गो। इरियावहो ति भन्नदरियावाहिया उतप्पमवा ३६९ ईर्यापथिक्यां विराधनायामीर्या गतिरिति तन्मार्गः । ईर्यापथ इति भण्यते, ईर्यापथिकी तु तत्प्रभवा ॥३६९।। इपिथिकीसूत्रार्थः १. इच्छामि पडिक्कमिडं इरियावहियाए विराहणाए गमणागमणे पाणकमणे बीअक्कमणे हरियकमणे ओसा-उसिंग-पणग-दग-महिमक्कडा संताणा संकमणे जे मे जीवा विराहिआ-एगिदिया, इंदिया, तेइंदिया, चउरिंदिया, पंचिंदिआ, अमिहआ, पत्तिआ, लेसिआ, संघाइआ, संघट्टिआ, परिआविआ, किलामिआ, उहविआ ठाणाओ ठाणं संकामिआ, जीविआओ ववरोविआ तस्स मिच्छा मि दुकडं। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002734
Book TitleChaiyavandana Mahabhasam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherJinshasan Aradhana Trust
Publication Year1986
Total Pages192
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy