SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ एषमाया पूजा करन्या नियमतः स्वक्षता । सामानावे तुधारवेत् उत्करणपरिणामम् ॥ २० ॥ जो पंचवसत्विव-बहुविहफल भक्स-दीवदागाई। आमेषपूजा उवहारो जिणपुरओ, कीरइ सा बामिससवजा २०४ यः पञ्चकर्मवस्तिक बहुविषफल-श्व-दीपदानादिः। उपहारो जिनपुरवः क्रियते साऽऽमिसपर्या । २०४ ।। गंधवनट्ट वाइप-लवणजला-दिवाइज कि आमिसयाए चिय, सई पित्यं समोयरह॥२०५॥ गन्धर्वनाटब-बावित्र-उवणजला-ऽऽत्रिकादि यत्कृत्यम्। आमिषपूजायामेव सर्वमपि क्समक्वरति ।। २०५ ॥ पूयादुर्ग पि एवं, उचिव नहु साहु-साहुणिजनस्त। सावयजणस्स नियमा, उपियं सामम्गिसन्मावे ॥२०६।। पूजाहिकमप्येतदुचितं न खलु साधु-साध्वीजनल । भावकजनस नियमादुचितं सामग्रीसदावे ।। २०६ ॥ थुइपूजा विमेवा, वंदणकरणोधियम्मि देसम्मि। स्तुतिपूजा ठाऊण जिणामिमुहं, पढणं जहसत्ति वित्तापं ॥२०७ स्तुतिपूजा विशेया बन्दनकरणोचिते देशे। लिला जिनामिमुखं पठनं यथाशक्ति वृत्तानाम् ॥२०॥ अबा वि तिहा पूया, मणिया सत्यंतरेसु सहापं । पूर्वसूरमः पूर्यासोलसए जं, मणियमिणं पुश्वसूरीहिं २०८ अन्याऽपि विधा पूजा मणिता शास्त्रान्तरेषु श्राद्धानाम् । पूजापोग्शके याणितमिदं पूर्वसूरिभिः ॥२०८॥ 1.नन्दसाम् । २. मीहरिभद्रसूरिप्रणीते पोरकर हर पूजापोडसं मालम, पत्र साहित्यमोदति। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002734
Book TitleChaiyavandana Mahabhasam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherJinshasan Aradhana Trust
Publication Year1986
Total Pages192
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy