SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ सिरिसतिसूरिविरह एवं मया-गाथासूत्रम् एवमिति भणितविधिना मयेत्यात्मानमाह वन्दारुः ! अमिमुखभावेन स्तुता अभिष्टुता नो प्रमत्तेन ॥ ६२१ ॥ कम्मं रय त्ति बुच्चइ, बझंतं बद्धयं मलं होइ । विहुयमवणीयमुभयं पि जेहि ते विहुयरयमलया ६२२ कर्म रज इति उच्यते बाह्यान्तर्बद्धको मलो भवति । विधूतमपनीतम्, उभयमपि यैस्ते विधूतरजो-मलकाः ।। जेसि पहीणं नटुं, जरमरणं ते पहीणजर-मरणा । चउवीसं ति य गणणा, अवि-सद्दाओ तदन्नेवि ६२३ येषां प्रहीणं नष्टं जरा-मरणं ते प्रहीणजरा-मरणाः । चतुर्विशतिरिति च गणना अपि-शब्दात् तदन्येऽपि।।६२३ रागाइजएण जिणा, ओही-मणनाणिणोवि किर हुंति। तेसि वरा केवलिणो, ते सामनावि हु भवंति ॥६२४ रागादिजयेन जिना अवधि-मनोज्ञानिनोऽपि किल भवन्ति तेषु वराः केवलिनले सामान्या अपि खलु भवन्ति६२४ तो भन्नइ तित्थयरा, तेसिं अत्यो वियाहिओ चेव । मे मज्झ पसीयंतु ति तोसवंतो सया होंतु ॥६२५ ॥ ततो भण्यते तीर्थकराः, तेषामों व्याख्यात एव । मे मम प्रसीदन्तु इति तोषवन्तः सदा भवन्तु ॥६२५।। चो०वीतरागाः कथं तूसंति संथुया जे, नियमा रूसंति निंदिया ते उ । प्रसीदन्तु ! कह वीयरागसई, वहति? ते कह व थोयहा॥६२६।। चोदकःतुष्यन्ति संस्तुता ये नियमाद् रुष्यन्ति निन्दितास्ते तु । कथं वीतरागशब्द वहन्ति ? ते कथं वा स्तोतव्याः? ।। ६२६ ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002734
Book TitleChaiyavandana Mahabhasam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherJinshasan Aradhana Trust
Publication Year1986
Total Pages192
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy