SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ चेहबवंदनमहामास । ११३ अह ते न पसीयंति, कजंमगिएणता किमेएण। सर्वते भगवंतो, विरामदोसा न तसंति ॥ ६२७ ॥ अथ ते न प्रसीदन्ति खलु कार्य मणिवेन ततः किमेतेन । सत्यं ते भगवन्तो विरागदोषा न तुष्यन्ति ।। ६२७ ॥ भत्तिमाणिएण इमिणा, कम्मक्खउवसममावओ तह वि। मवियाण सुकल्लाणं, कसायफलभूयमल्लियइ ॥ ६२८॥ भक्तिमणितेनाऽनेन कर्मक्षयो-पक्षमभावतस्तथाऽपि । भव्यानां सुकल्याणं कषायफलमूतमालीयते ॥ ६२८ ॥ "कित्तिय-चंदिय-महिया" गाहा, सूत्रम् ।। “कीर्तित-वन्दित-महिताः" गाथा, सूत्रम् । नामेहि समुञ्चरिया, कित्तिया वंदिया सिरोनमणा । “कित्तिय-वंदि. पुकाइएहि महिया, मय चि वा वायणा सुगमा ६२९ यमहिया" इत्यस्या गा. नामभिः समुचरिताः कीर्तिता वन्दिताः शिरोनमनात्। थाया अर्थः पुष्पादिकैर्महिता मयेति वा वाचना सुगमा ।। ६२९ ।। जे पञ्चक्खा एए, लोगस्स सुरा-सुराइरुवस्स । उच्छनतमचा उत्तम त्ति सिद्धा सिवं पत्ता ॥ ६३०॥ ये प्रत्यक्षा एते लोकस्य सुरा-ऽसुरादिरूपस्य । उच्छनतमस्त्वाद् उत्तमा इति सिद्धाः शिवं प्राप्ताः॥६३०॥ रोगामावं आरोग्गमाहु तस्साहु(ह)गो उ जो पेचा । बोहीलामो जिणधम्मसंपया तं महं दितु ॥ ६३१ ॥ रोगाऽभावं आरोग्यमाहुः तत्साधु(ध)कस्तु यः प्रेत्य । बोधिलामो जिनधर्मसंपदा तं मझं ददतु ॥ ६३१ ॥ १पृष्ठगतं पूर्णमूलम् एवं मए अमिथुआ विठुयरयमला पहीणजरमरणा। चउवीसं पिजिणवरा तित्थयरा मे पसीअंतु ॥५॥ - कित्सिय-वंदिय-महिया जे ए लोगस्स उत्तमा सिद्धा। आरुग्ग-बोहिलाभं समाहिवरमुत्तमं किंतु ॥६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002734
Book TitleChaiyavandana Mahabhasam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherJinshasan Aradhana Trust
Publication Year1986
Total Pages192
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy