________________
अमे महासयये अज्झयणे बोणपोयर बहेन्सि, २ सा रेवईए गाहावाणीए उषणेन्ति ॥२४३॥
तप णं सा रेवई गाहावाणी तेहिं गोणमंसेहिं सोफ्लेहि य ४ सुरं च ६ आसापमाणी ४ विहरइ ॥२४॥
तए णं तस्स महासयगस्स समणोवासगस्स महर्षि सील जाव भावेमाणस्स चोइस संवच्छरा वीइकन्ता। पर्व तहेव जेठं पुत्तं ठवेइ जाव पोसहसालाए धम्मपण्णत्ति उपसंपज्जित्ताणं विहरइ ॥२४॥
तए णं सा रेवई गाहावाणी मत्ता, लुलिया, घिण्णकेसी, उत्तरिज्जयं विकढमाणी २ जेणेव पोसहसाला जेणेघ महासयए समणोवासए तेणेव उवागच्छइ, २त्ता मोहुम्मा. यजणणाई सिङ्गारियाई इस्थिभावाइं उवदंसेमाणी २ महासययं समणोवासयं एवं वयासी-"हं ! भो ! महासयया! समणोवासया ! धम्मकामया ! पुण्णकामया! सग्गकामया! मोक्खकामया! धम्मकलिया ! ४ धम्मपिवासिया ! ४, किं णं तुम्भ, देवाणुप्पिया ! धम्मेण वा पुण्णेण वा सम्गेण वा मोक्खेण वा, जं णं तुम मए सद्धिं उरालाई जाव भुञ्जमाणे नो विहरसि ?" ॥२४६।।
तए णं से महासयए समणोवासए रेवईए गाहाघहजीए एयमनो आढाइ, नो परियाणाइ, अणाढायमाणे अपरियाणमाणे तुसिणीए धम्मज्झाणोवगए विहरइ ॥२४७।।
तप सा रेबई गाहावाणी महासयययं समणोवासयं दोच्चं पि तच्चं पि एवं वयासी-"हं ! भो!" तं चेव भणइ, सो बि तहेव जाव अणाढायमाणे अपरियाणमाणे विहरह १२४८
तए णं सा रेवई गाहावाणी महासयएणं समणोचासपण अणादाइज्जमाणी अपरियाणिज्जमाणी जामेव दिसिं पाउम्भूया तामेव दिसि पडिमया ॥२४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org