________________
अट्ठमे महासयये अज्झयणे
साओ निहाणपउत्ताओ, अट्ठ हिरण्णकोडीओ सकंसाओ वड्ढि उत्ताओ, अट्ठ हिरण्णकोडीओ सर्कसाओ पवित्थरपत्ताओ, अट्ट वया दसगोसाहस्सिपणं वपणं ॥ २३२ ॥
तस्स णं महासययस्स रेवईपामोक्खाओ तेरस भारियाओ होत्था, अहीण जाव सुरूवाओ || २३३ ||
तस्स णं महासययस्स रेवईए भारियाप कोलघरयाओ अट्ठ हिरण्णकोडीओ, अट्ट वया दसगोसाहस्रिणं वरणं होत्था | अवसेसाणं दुवालसण्डं भारियाणं कोलघरिया पगमेगा हिरण्णकोडी, पगमेगे य वर दसगोसाहस्सिपणं वरणं होत्था || २३४||
तेणं कालेणं तेणं समपणं सामी समोसढे । परिसा निग्गया । जहा आणन्दो तहा निग्गच्छइ । तदेव सावयधम्मं पडिवज्जइ । नवरं अड्ड हिरण्णकोडीओ सकंसाओ उच्चारेह, अट्ठ वया, रेवईपामोक्खाहि तेरसहि भारियाहि अवसेस मेहुणविहिं पच्चक्खाइ । सेसं सव्वं तदेव । इमं चणं पयारूवं अभिग्गहूं अभिगिण्es - "कल्ला कल्लि कप्पर में वेदोणियार कंसपाईए हिरण्णभरियार संववहरित्तए” ||२३५||
तए णं से महासयए समणोवासए जाए अभिगयजीवाजीवे जाव विहरइ ॥ २३६ ॥
तप णं समणे भगवं महावीरे बहिया जणवयविहारं विहरह ||२३७||
तप णं तीसे रेवईए गाहावरणीए अन्नया कयाइ पुव्वरत्तावरत्तकालसमयंसि कुडुम्ब जाव इमेयारूवे अज्झस्थिर ४- एवं खलु अहं इमासि दुवालसण्द्दं सवत्तीणं विघापणं नो संचामि महासयपणं समणोवासपणं सद्धि उरालाई माणुस्सयाई भोगभोगाई भुञ्जमाणी विहरितप । तं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org