________________
५२
उवासगदसामु तए, ण से सहालपुत्ते समणोवासप तेण देघेणं पर्व वृत्त समाणे अभाप' जाव विहरइ ॥२२८॥
तर णं से देवे सहालपुत्तं समणोवासयं दोधं पि तश्चं पि. एवं व्यासी-"हं भो ! सद्दालपुत्ता ! समणोवासया!' तं चेव भणा ।।२२९॥
तए ण तस्स सद्दालपुत्तस्स समणोवासयस्स तेणं देवेण दोच्च पि तच्च पि एवं बुत्तस्स समाणस्स अयं अजनथिए ४ समुप्पन्ने-एवं जहा चुलणीपिया तहेव चिन्तेइ । “जेणं मम जेहें पुतं, जेणं मम मज्झिमय पुत्तं, जेणं मम कणीयसं पुत्तं जाव आयञ्चई जा वि य णं मम इमा अग्गिमित्ता भारिया समसुहदुक्खसहाइया, तुं पि य इच्छइ साओ गिहाओ नीणेत्ता ममं अग्गओ घापत्तए । तं सेंयं खलु मम एयं पुरिसे गिण्हित्तए" त्ति कटु उट्टाइए जहा चुलणीपिया तहेव सव्वं भाणिय। नवर-अग्गिमित्ता भारिया कोलाहलं सुणित्ता भणइ । सेसं जहा चुलणीपियावत्तव्वया, नवरअरुणच्चए विमाणे उववन्ने जाव महाविदेहे वासे सिज्झिाहिड्॥२३०॥
॥निक्खेवो॥ ॥सत्तमं सद्दालपुत्तऽज्झयणं समस्त।
अट्ठमे महासयये अज्झयणे
॥ उक्खेवो ।। एवं खलु, जम्बू ! तेणं कालेणं तेणं समपण रायगिहे नयरे । गुणसिले चेइए । सेणिप राया ॥२३॥
तत्थ णं रायगिहे महासयए नाम गाहावई परिवसाह अइढे जहा आणन्दो। नवरं -अट्ठ हिरण्णकोडीमो सक
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org