________________
सत्तमे सद्दालपुत्ते अज्झयणे बहवे पुरिसा दिण्णभइभत्तवेयणा कल्लाकलि तेहिं बहूहिं करपहि य जाव उट्टियाहि य रायमगंसि वित्तिं कप्पेमाणा विहरन्ति ॥१८४॥) . तए णं से सद्दालपुत्ते आजीविओवासए अन्नया कयाइ पुवावरण्हकालसमयंसि जेणेव असोगवणिया तेणेव उवागच्छइ २त्ता गोसालस्स मङ्खलिपुत्तस्स अन्तियं धम्मपत्ति उव संपज्जित्ताणं विहरइ ॥१८५।।
तए ण तस्स सद्दालपुत्तस्स आजीविओवासगस्स एगे देवे अन्तियं पाउन्भवित्था ।।१८६।। - (तए ण से देवे अन्तलिक्खपडिवन्ने सखिखिणियाई जाव परिहिए सदालपुत्तं आजीविओवासय एवं वयासी"एहिइ णं, देवाणुप्पिया ! कल्लं इहं महामाहणे उप्पन्नणाणदसणधरे तीयपडपन्नमणागयजाणए अरहा जिणे केवली सवण्णू सम्वदरिसी तेलोकवहियमहियपूइए सदेवमगुआसुरैस्स लोगस्स अच्चणिज्जे वन्दणिज्जेसकारणिज्जे संमाणणिज्जे कल्लाणं मङ्गलं देवयं चेइयं जाव पज्जुवासणिज्जे तच्चकम्मसंपयासंपउत्ते । तं णं तुमं वन्देज्जाहि जाव पज्जुवासेज्जाहि, पाडिहारिएणं पीढफलगसिज्जासंथारपणं उवनिमन्तेज्जाहि" दोच्च पि तच्चं पि एवं वयइ २ त्ता जामेव दिसिं पाउन्भूए तामेव दिसि पडिगए ॥१८७॥ )
तए णं तस्स सद्दालपुत्तस्स आजीविओवासगस्त तेण वेणं एवं वुत्तस्स समाणस्स इमेयारूवे अज्झथिए ४ समुपन्ने-"एवं खलु मम धम्मायरिए धम्मोवएसए गोसाले लिपुत्ते, से णं महामाहणे उप्पन्नणाणदसणधरे जाव चकम्मसंपयासंपउत्ते, से णं कल्लं इह हव्वमागच्छिस्सह । एणं तं अहं वन्दिस्सामि जाव पज्जुवासिस्सामि, पाडिहापणं जाव उवनिमन्तिस्सामि" ॥१८८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org