________________
३६
उवासगदसासु
तए णं से देवे चुल्लसयगं समणोवासयं अभीयं जाप पासित्ता दोच्चं पि तच्चं पि तहेव भणइ जाव "ववरोविज्जसि" ॥१६०॥
तए णं तस्स चुल्लसयगस्स समणोवासयस्स तेणं देवेणं दोच्चं पि तच्च पि एवं वुत्तस्स समाणस्स अयमेयारूवे अज्झथिए ४-" अहो !णं इमे, पुरिसे अणारिए जहा चुलणीपिया तहा चिन्तेइ जाव कणीयसं जाव आयञ्चइ, जाओ वि य णं इमाओ मम छ हिरण्णकोडीओ निहाणपउत्ताओ छ वढिपउत्ताओ छ पवित्थरपउत्ताओ, ताओ वि य गं इच्छइ मम साओ गिहाओ नीणेत्ता, आलभियाए नयरीए सिंघाडग जाव विप्पइरित्तए, तं सेयं खलु ममं एयं पुरिसं गिण्हित्तए" त्ति कटु उट्ठाइए जहा सुरादेवो। तहेव भारिया पुच्छइ, तहेव कहेइ ॥१६॥
सेसं जहा चुलणीपियस्स जाव सोहम्मे कप्पे अरुणसिद्ध विमाणे उववन्ने । चत्तारि पलिओषमाइं ठिई। सेसं तहेष जाव महाविदेहे वासे सिज्झिहिइ ॥१६२॥
॥ निक्खेवो ॥ ॥ पञ्चमं चुल्लसययऽज्झयणं समत्तं ॥
छठे कुण्डकोलिए अज्झयणे।
॥ उक्खेवो ॥ एवं खलु, जम्बू ! तेणं कालेणं तेणं समएणं कम्पिल्लपुरे नयरे । सहस्सम्बवणे उज्जाणे । जियसत्तू राया । कुण्डको लिए गाहावई । पूसा भारिया। छ हिरण्णकोडीओ निहाणपउत्ताओ छ वड्ढिपउत्ताओ छ पवित्थरपउत्ताओ छ घया दसगोसाहस्सिएणं वएणं । सामी समोसढे। जहा कामदेवो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org