________________
उवासगदसासु
तए णं से सुरादेवे समणोवासए जाव विहरह ॥१४९॥
एवं देवो दोच्चं पि तच्चं पि भणइ-जाव "ववरोविज्जिसि" ॥१५०॥
तएणं तस्स सुरादेवस्ल समणोवासयस्स तेण देवेणं दोच्च पि तच्चं पि एवं वुत्तस्स समाणस्स इमेयारूवे अज्झथिए ४-"अहो! णं इमे पुरिसे अणारिए जाव समायरइ, जेणं ममंजेटुं पुत्तं जाव कणीयसं जाव आयञ्चइ, जे वि य इमे सोलस रोगायङ्का, ते वि य इच्छइ मम सरीरगंसि पक्खि-. वित्तए, तं सेयं खलु ममं एयं पुरिसं गिण्हित्तए" त्ति कटु उठाइए । से वि य आगासे उप्पइए । तेण य खम्मे आसाइप, महया महया सद्देणं कोलाहले कए ॥१५१॥
तए णं सा धन्ना भारिया कोलाहलं सोच्चा निसम्म, जेणेव सुरादेवे समणोवासए. तेणेव उवागच्छइ, २ त्ता एवं वयासी-"किं णं, देवाणुप्पिया ! तुम्भेहिं महया महया सदेणं कोलाहले कर ?'॥१५२॥ . तए णं से सुरादेवे समणोवासए धन्नं भारियं एवं वयासीक "एवं खलु, देवाणुप्पिए! के वि पुरिसे" तहेव कहेइ जहां चुलणीपिया । धन्ना वि पडिभणइ-जाव कणीयसं। “नो खलु, देवाणुप्पिया! तुम्भं के वि पुरिसे सरीरंसि जमगसमगी सोलस रोगायङ्के पक्खिवइ, एस न के वि पुरिसे तुम्म उवसग्गं करेइ" । सेसं जहा चुलणीपियस्स तहा भणइ ॥१५३१
एवं सेर्स जहा चुलणीपियस्स निरवसेसं जाव सोहम्मे कप्पे- अरुणकन्ते विमाणे उपवन्ने । चत्तारि पलिओषमा ठिई। महाविदेहे कासे सिज्झिहिइ ॥१५४॥
॥निकलेको।' ॥ चउत्थं सुरादेवायणं समत्तः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org