________________
चउत्थे सुरादेवे अजायणे।
॥उक्खेवो॥ एवं खलु, जम्बू ! तेणं कालेणं तेणं समपणं बाणारसी नामं नयरी। कोहए चेइए । जियसत्तू राया। सुरादेवे गाहाबई अड्ढे । छ हिरण्णकोडीओ जाव छ वया दसगोसाहस्सिएणं वएणं । धन्ना भारिया। सामी समोसटे । जहा आणन्दो तहेव पडिवज्जइ गिहिधम्मं । जहा कामदेबो जाव समणस्स भगवओ महावीरस्स धम्मपण्णत्ति उवसंपज्जित्ताणं विह
तए णं तस्स सुरादेवस्स समणोवासयस्स पुव्वरत्तापरत्तकालसमयंसि एगे देवे अन्तियं पाउब्भवित्था ॥१४६॥
से देवे एगं महं नीलुप्पल जाव असिं गहाय सुरादेवं समणोवासयं एवं वयासी- "हं भो! सुरादेवा! समणोपासया! अपत्थियपत्थिया ४, जइ णं तुमं सीलाई जाव न मजसि, तो ते जेटुं पुत्तं साओ गिहाओ नीणेमि, २त्ता तय मग्गओ घाएमि, २ त्ता पञ्च सोल्लए करेमि, आदाणभरिपंसि कडाहयंसि अद्दहेमि, २ त्ता तव गायं मंसेण य सोणिपण य आयञ्चामि, जहा णं तुमं अकाले चेव जीवियाओ पवरोविज्जसि" ॥ एवं मज्झिमय, कणीयसं, एक्केक्के पञ्च सोल्लया। तहेव करेइ, जहा चुलणीपियस्स, नवरं-एक्केक्के पञ्च सोल्लया ॥ १४७॥
तए णं से देवे सुरादेवं समणोवासयं चउत्थं पि एवं पयासी-"हं भो! सुरादेवा! समणोवासया ! अपत्थियपत्थिया ! ४ जाव न परिचयसि, तो ते अज सरीरंसि जमगसमममेव सोलस रोगायङ्के पक्खिवामि, तं जहा सासे कासे प्राव कोढे, जहा ण तुमं अदुहट्ट जाव ववरोविज्जसि" ११४८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org