________________
तइये चुलणीपियज्झयणे तए णं सा भद्दा सत्थवाही तं कोलाहलसई सोच्चा मिसम्म जेणेव चुलणीपिया समणोंवासप तेणेव उवागच्छद, २त्ता चुलणीपियं समणोवासयं एवं वयासी-"किं णं, पुता ! तुमं महया महया सद्देणं कोलाहले कए ? ॥१३९॥
तपणं से चुलणीपिया समणोवासए अम्म भई सत्थवाहिं पवं वयासी-"एवं खलु, अम्मो ! न जाणामि, के वि पुरिसे मासुरत्ते ५ पगं महं नीलुप्पल जाव असिं गहाय ममं एवं वयासी-"हं भो । चुलणीपिया! समणोवासया ! अपत्थियपत्थिया! हिरिसिरिधिइकित्तिवज्जिया ! जाणं तुम जाव चवरोविज्जसि"। अहं तेणं पुरिसेणं एवं वुत्त समाणे अभीए भाव विहरामि। तए णं से पुरिसे ममं अभीयं जाव विहरमाणं पासइ, २त्ता ममं दोच्चं पितच्चं पि एवं वयासी"हं भो! चुलणीपिया! समणोवासया ! तहेव जाव गायं आयञ्चइ । तप णं अहं तं उज्जलं जाव अहियासेमि । एवं तहेव उच्चारेयव्वं सव्वं जाव कणीयसं जाव आयञ्चइ । अहं तं उज्जलं जाव अहियासेमि । तए ण से पुरिसे ममं अभीयं जाव पासइ, २त्ता ममं चउत्थं पि एवं वयासी"हं भो! चुलणीपिया ! समणोवासया! अपत्थियपत्थिया! जाव न भञ्जसि, तो ते अज्ज जा इमा माया गुरु जाव ववरोविज्जसि" । तए णं अहं तेणं पुरिसेणं एवं वुत्ते समाणे अभीप जाव विहरामि । तप णं से पुरिसे दोच्चं पि तच्चं पि ममं एवं वयासी-"हं भो! चुलणीपिया ! समणोवासया! अज्ज जाव ववरोविज्जसि"। तए णं तेणं पुरिसेणं दोच्चं पि तच्चपि ममं एवं वुत्तस्स समाणस्स इमेयारूवे अज्झथिए ५-"अहो ! णं इमे पुरिसे अणारिए जाव समायरइ, जेणं ममं जेटं पुतं साओ गिहाओ... तहेव जाव कणीयर्स जाव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org