________________
२८
उवासगदसासु
" से णं, भन्ते ! कामदेवे ताओ देवलोगाओ आउक्खपणं भवक्खणं क्खिपणं अणन्तरं चयं चत्ता, कहिं गमिहिर, कहि उववज्जिहिर ?"
" गोयमा, महाविदेहे वासे सिज्झिहिह”, ।। १२५।। ॥ निक्खेवो ॥
॥ बीयं कामदेवज्झयणं समत्तं ॥
तइये चुलणी पियज्झयणे
॥ उक्खेवो ॥
एवं खलु, जम्बू ! तेणं कालेणं तेण समपर्ण वाणारसी नामं नयरी | कोट्टए चेइए । जियसत्तू राया ॥ १२६ ॥ |
तत्थ णं वाणारसीए नयरीप चुलणीपिया नामं गाहावई परिवसह अड्ढे जाव अपरिभूए । सामा भारिया । अट्ठ हिरण्णकोडीओ निहाणपउत्ताओ, अट्ठ वड्ढि उत्ताओ, अट्ठ पवित्थर उत्ताओ, अट्ठ वया दसगोसाहस्रिणं वरणं । जहा आनन्दो राईसर जाव सव्वकज्जवड्ढाव यावि होत्था । सामी समोसढे । परिसा निग्गया । चुलणीपिया वि जहा आणन्दो तहा निग्गओ । तहेव गिहिधम्मं पडिवज्जइ । गोयमपुच्छा । तहेव सेसं जहा कामदेवस्स जाव पोसहसालाप पोसहिए बम्भचारी समणस्स भगवओ महावीरस्स अन्तियं धम्मपत्ति उवसंपज्जित्ताणं विहरइ || १२७॥
तप णं तस्स चुलणीपियस्स समणोवासयस्स पुध्वरत्तावरतकालसमयसि एगे देवे अन्तियं पाउन्भूप ॥ १२८||
तपंण से देवे एगं नीलुप्पल जाव असिं गहाय चुलणीपियं समणोवासयं एवं वयासी - "हं भो ! चुलणीपिया ! समणोवासया ! जहा कामदेवो जाव न भजेसि, तो ते
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org