________________
२६
उवासगदसासु
तप णं से कामदेवे समणोवासप 'निरुवसग्गं' इति कट्ट पडिमं पारे ।। ११४॥
तेणं कालेणं तेणं समपणं समणे भगवं महावीरे जाव विहरइ ||११५||
तपणं से कामदेवे समणोवासप इमीसे कहाए लडडे समाणे 'पवं खलु समणे भगवं महावीरे जाव विहरह, तं सेयं खलु मम समणं भगवं महावीरं वन्दिता नमसित्ता तभ पडिणियतस्त पोसहं पारित' त्ति कट्टु एवं संपे हेइ, २ ता सुद्धपावेसाई वत्थाई जाव अप्पमहग्घ जाव मणुस्वग्गुरापरिक्खित्ते सयाओ गिहाओ पडिणिक्खम, २ ता च चम्पं नयरिं मज्झमज्झेणं निगच्छ, २ ता जेणेव पुण्णभद्दे चेइए जहा संखो जाव पॅज्जुवा सह ॥ ११६॥
तप णं समणे भगवं महावीरे कामदेवस्स समणोवासयस्स तीसे य जाव धूमकहा सम्मत्ता ॥११७॥
"कामदेवा !" इ समणे भगवं महावीरे कामदेवं समणोवासयं एवं वयासी- “से नूणं, कामदेवा ! तुब्भं पुव्वरत्तावरत्तकालसमयंसि एगे देवे अन्तिर पाउब्भूए । तर णं से देवे एगं महं दिव्वं पिसायरूवं विव्वद २त्ता आसुरते ४ एगं महं नीलुप्पल जाव असिं गहाय तुम एवं वयासी- "हं भो ! कामदेवा ! जाव जीवियाओ ख़वरोविज्जसि" । तं तुमं तेणं देवेणं एवं वृत्ते समाणे अभीए जाव विहरसि " । एवं वण्णगरहिया तिष्णि वि उवसग्गा तद्देव पडिउच्चारेयव्वा जाव देवो पडिगओ । " से नूणं, काम देवा ! अट्ठे समट्ठे" ? हन्ता अत्थि ॥११८॥
66
" अज्जो !" इ समणे भगवं महावीरे बहवे समणे निग्गन्थे य निग्गन्थीओ य आमन्तेत्ता एवं वयासी - " जइ ताव,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org