________________
पढमे आणन्दे अज्झयणे
"हन्ता, अत्थि " ।
((
जर णं, भन्ते ! गिहिणो जाव समुप्पज्जइ, एवं खलु, भन्ते ! मम वि गिरिणो गिहिमज्झा वसन्तस्स ओहिनाणे समुप्पन्ने । पुरत्थिमेणं लवणसमुद्दे पञ्चजोयणसयाई जाव लोलुपच्चुयं नरयं जाणामि पासामि " ॥ ८३ ॥
ति णं से भगवं गोयमे आणन्दं समणोवासयं एवं वयासी - " अत्थि णं आणन्दा ! गिहिणो जाव समुप्पज्जइ नो चेव णं एमहालप । तं णं तुमं, आणन्दा ! ( पयस्स ठाणस्स आलोपछि जाव तवोकम्मं पडिवज्जाहि " ॥ ८४ ॥ तर णं से आणन्दे भगवं गोयमं एवं वयासी-" अस्थि छ, भन्ते ! जिणवयणे सन्ताणं तच्चाणं तहियाणं सम्भूयाण भावाणं आलोइज्जर जाव पडिवजिज्जर १
"
66
नो इट्टे सम
"" 1
6<
'जह णं, भन्ते ! जिणवयणे सन्ताणं जाव भावाणं नो आलोइज्जर जाव तवोकम्मं नो पडिवज्जिज्जइ, तं णं, भन्ते ! (तुब्भे चैव पयस्स ठाणस्स आलोएह जाव पडिबज्जह " ॥ ८५ ॥ )
१७
Jain Education International
तप णं से भगवं गोयमे आणन्देणं समणोवासरणं पवं कुत्ते समाणे, संकिए कंखिए विगिच्छासमावन्ने आनन्दस्स अन्तियाओ पडिणिक्खमइ, २ ता जेणेव दूइपलासे चेहए, जेणेव समणे भगवं महावीरे, तेणेव उवागच्छह, २ ता समणस्स भगवओ महावीरस्स अदूरसामन्ते गमणागमणाए पडिक्कम, २ ता एसणमणेसणं आलोपइ, २ ता भत्तपाण पडिलेड, २ ता समणं भगवं वन्दद्द नसर, २त्ता एवं बयासी - "एवं खलु, भन्ते ! अहं तुम्मेहिं अब्भणुण्णाए तं
For Private & Personal Use Only
1
www.jainelibrary.org