________________
१६
उवासगदसासु
तर णं से भगवं गोयमे वाणियगामे नयरे, जहा पण्णतीर तहा, जाव भिक्खायरियाए अडमाणे अहापजतं भत पाणं सम्मं पडिग्गाहेइ, २ ता वाणियगामाओ पडिणिग्गछ २त्ता कोल्लायस्स संनिवेसस्स अदूरसामन्तेणं वीईवयमाणे, बहुजणसद्दं निसामेइ । बहुजणो अन्नमन्नस्स एवमाइक्खर ४-'" एवं खलु, देवाणुपिया ! समणस्स भगवओ अन्तेवासी, आणन्दे नामं समणोवासए पोसहसालाप अपच्छिम जाव अणवखमाणे विहरइ ॥ ७९ ॥
तप णं तस्स गोयमस्स बहुजणस्स अन्तिए एयं सोच्चा निसम्म अयमेयारूवे अज्झत्थिर ४-" तं गच्छामि णं, आणन्दं समणोवासयं पासामि" । एवं संपेद्देइ, २ ता जेणेव कोल्लाए संनिवेसे, जेणेव आणन्दे समणोवासए, जेणेव पोलहसाला, तेणेव उवागच्छ ॥ ८० ॥
तपणं से आणन्दे समणोवासप भगवं गोयमं पज्जमाणं पासइ, २ त्ता हट्ठ जाब हियए भगवं गोयमं वन्दर नमसह, २ ता एवं वयाली - "एवं खलु, भन्ते ! अहं इमेणं उरालेणं जाव धर्माणिसंतर जाए, न संचापमि देवाणुप्पियस्स अन्तियं पाउ
वित्ताणं तिक्खुत्तो मुद्धाणेणं पाए अभिवन्दित्तप । तुम्मे णं, भन्ते ! इच्छक्कारेणं अभिओएणं इओ चेव एह. जा णं देवाणुपियाणं तिक्खुत्तो मुद्धाणेणं पापसु वन्दामि नम॑सामि " ॥ ८१ ॥
तप णं से भगवं गोयमे, जेणेव आणन्दे समणोवासप, तेणेव उवागच्छ ॥ ८२ ॥
तप णं से आणन्दे समणोवासए भगवओ गोयमस्स तिक्खुत्तो मुद्धाणेणं पाप्सु वन्दद्द नर्मसह २ ता एवं वयासी'अस्थि णं, भन्ते गिहिणो गिद्दिमज्झावसन्तस्स ओहिनाणे णं समुत्पज्जइ ?
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org