SearchBrowseAboutContactDonate
Page Preview
Page 659
Loading...
Download File
Download File
Translation AI Generated
Disclaimer: This translation does not guarantee complete accuracy, please confirm with the original page text.
## Verse Index by First Word 115. ślokanāmākārādyanukramaḥ 577. 1 370. 2 108. śṛṇu bhaṭṭārakasvāmin 286 476. śrīcandrāhaṁ na bhodaye'sma 514 2. śrutvā tattau ca gane 352 282. śṛṇu bhavya bhavarayāsya 15% 145. śrītripr̥ṣṭaḥ kumārāṇāṁ 155. śrutvā tatpodanaādīśo 517. śṛṇu bhadra pravakṣyāmi 163. śrīdattayāṁ kuśāstrajñaḥ 108. śrutya tatpौरुष ख्यातं śṛṇu dherai visṛjya smn 446. śrīdharāyaguroḥ pāś 556. śrutvā tatsahitu nāha 464. śṛṇu bheṇik jambūbhū 405. śrīdharasya sutā bhūtā 255. śrutvā tatsātm ajo rāma- 552. śṛṇu sāgarasenākhya- 114. śrīdhagख्या sutā jāta 377. śrutvā tadaeva taṁ labdha 424. śṛṇvate janmani prāci 370. śrīdhara cāgatā nākāt 376. śrutvā tadgopatiḥ śokā 476. śeṣayoṣṭu caturtha tyā- 250. śrīnāgajinamāsādya 376. śrutvā tadūcanam krodhe. 328. śeṣāḥ kalpe bhavannādau 461. śrīnāgadatta mātāpi 386. śrutvā tadvacanam cakrī 328. śeṣāḥ prakr̥tayaḥ tena 461. śrīnāgad 446. śrutvā tadvacanam cice 241. śeṣamālāṁ samādāya śrīpañcamyāṁ budhā 241. śrutvā tadvacanam tau ca 238. śeṣāvasarpīṇīkālaśrīpureśaḥ praj̄āpāl- 224. śrutvā tadvacanam manda- 262. śeṣau yathā upad̥ṣṭārtha- 238. śrīprabhe prathame kaly 253,342. śrutvā tadvacanam rājā 263. śailastham bhaṁ samuddha śrībhūtiḥ satyaghoshāko 116. śrutvā tadvacanam vipraśaiśavo cita sarvārthaśrībhūti sacivo nāgaścamarah 261. śrutvā tadvacanam sarva 263. śokadāvānalama lānā 263. śrīmatī vajrajamcha vā 342. śrutvā tannāgarāj o'pi śokākulaḥ sunirviṇṇaśrīmatyaṁ suprasthitākhyaḥ - 388. śrutvā tannāhama sya śauraya deśādhipaḥ śūra- 286. śrīmadgandha kūtīmadhye 286. śrutvā tāś cittameta syā 22. śaurayyasya sambhavo yāva 1. śrīmān jino'jito jīyād 434. śrutvā tān sāvadhiḥ so'pi 22. śauy o'rjitatvādutsāha 468. śrīmānāmukti pary antam 310. śrutvā dūto'bhyupetyaiṣa - 152. śmaśāne rākṣasaḥ pāpī 453. śrīmānitaḥ khagadhīśo 114. śrutvā dharma ca samyaktraṁ 53,386. śraddhādiguna sampannaḥ 573. śrīmūlasangha vārāśī 502. śrutvā dharma jagatpūjya 565. śraddhānābhodharadanam 565. śrīvardhamānam aniśam 363. śrutvā dharma jinād asmāśraddhāya bodhimāsādya 50. śrīvardhamānāmānam ya 325. śrutvā dharma tadabhyana śraddhālu rdharmamaprākṣī- 50. śrīvarmāpi jinendroktyā 176. śrulā dharma vrataiḥ sāī 473. bhaddhā sadyaḥ samutpanā 371. śrīdharmā śrīdharo devo'jita 371. śrutvā dharme satāṁ tyā yaṁ śravaṇāha lādīvāditra 367. śrīvarmā'sya susīmākhya 118. śrutvā dhadhiyādatt 82. bhaḍane samyama prāpya 306. śrībṛtāsvatikā 306. bhanyairhitamitalāpaiḥ 112. śrīṣeṇaḥ kuru jaḥ suraḥ 475. śrutā'dhyayanasaṁpanna śrāvakaḥ kapiro mākhya- 514. śrīṣeṇaścānyadā gatvā 388. śrutvā nṛpo vaṇimukhyo 542. śrāvakaḥ samupety
Page Text
________________ श्लोकानामकाराद्यनुक्रमः ११५ ५७७ ३७० १०८ ४७६ ર २८२ शृणु भट्टारक स्वामिन् २८६ श्रीचन्द्राहं न भोदयेऽस्म. ५१४ श्रुत्वा तत्तौ च गने ३५२ शृणु भव्य भवरयास्य १५% | श्रीत्रिपृष्टः कुमाराणां १४५ श्रुत्वा तत्पोदनाधीशो १५५ शृणु भद्र प्रवक्ष्यामि ५१७ श्रीदत्तयां कुशास्त्रज्ञः १६३ । श्रुत्या तत्पौरुष ख्यातं शृणु धेरै विसृज्या स्मन १०८ श्रीधरायगुरोः पाश् ४४६ श्रुत्वा तत्सहितुनाह ५५६ शृणु भेणिक जम्बूभू ४६४ श्रीधरस्य सुता भूता ४०५ । श्रुत्वा तत्सात्मजो राम- २५५ शृणु सागरसेनाख्य- ५५२ श्रीधगख्या सुता जाता ११४ श्रुत्वा तदैव तं लब्ध ३७७ शृण्वते जन्मनि प्राचि ४२४ श्रीधर चागता नाकात् श्रुत्वा तद्गोपतिः शोका ३७० शेषयोस्तु चतुर्थ त्या- ४७६ श्रीनागजिनमासाद्य २५० श्रुत्वा तदूचनं क्रोधे. ३७६ शेषाः कल्पे भवन्नादौ ३२८ श्रीनागदत्तमातापि ४६१ श्रुत्वा तद्वचनं चक्री ३८६ शेषाः प्रकृतयस्तेन श्रीनागद ४६१ श्रुत्वा तद्वचनं चिचे ४४६ शेषमालां समादाय श्रीपञ्चम्यां बुधा श्रुत्वा तद्वचनं तौ च २४१ शेषावसर्पिणीकालश्रीपुरेशः प्रजापाल- २३८ श्रुत्वा तद्वचनं मन्द- ૨૨૪ शेषौ यथोपदिष्टार्थ- २६२ श्रीप्रभे प्रथमे कल्ये श्रुत्वा तद्वचनं राजा २५३,३४२ शैलस्तम्भं समुद्ध श्रीभूतिः सत्यघोषाको श्रुत्वा तद्वचनं विप्रशैशवोचितसर्वार्थश्रीभूतिसचिवो नागश्चमरः ११६ श्रुत्वा तद्वचनं सर्व २६१ शोकदावानलम्लाना श्रीमती वज्रजंछ वा २६३ श्रुत्वा तन्नागराजोऽपि शोकाकुलः सुनिर्विण्णश्रीमत्यां सुप्रतिष्ठाख्यः -३४२ श्रुत्वा तन्नाहमस्य स्याशौर्य देशाधिपः शूर- ३८८ श्रीमद्गन्धकुटीमध्ये श्रुत्वा ताश्चित्तमेतस्या २८६ शौर्य्यस्य सम्भवो याव । श्रीमान् जिनोऽजितो जीयाद १ श्रुत्वा तान् सावधिः सोऽपि ४३४ शौयोंर्जितत्वादुत्साह૨૨ श्रीमानामुक्तिपर्यन्तं ४६८ श्रुत्वा दूतोऽभ्युपेत्यैष - ३१० श्मशाने राक्षसः पापी १५२ श्रीमानितः खगधीशो ४५३ श्रुत्वा धर्म च सम्यक्त्रं ११४ श्रद्धादिगुणसम्पन्नः ५३,३८६ श्रीमूलसंघवाराशी ५७३ श्रुत्वा धर्म जगत्पूज्य ५०२ श्रद्धानबोधरदनं श्रीवर्धमानमनिशं ५६५ श्रुत्वा धर्म जिनादस्माश्रद्धाय बोधिमासाद्य ३६३ श्रीवर्धमानमानम्य श्रुत्वा धर्म तदभ्यण श्रद्धालुर्धर्ममप्राक्षी- ३२५ श्रीवर्मापि जिनेन्द्रोक्त्या ५० श्रुला धर्म व्रतैः साई १७६ भद्धा सद्यः समुत्पना ४७३ श्रीधर्मा श्रीधरो देवोऽजित श्रुत्वा धर्मे सतां त्या यं श्रवणाह लादिवादित्र ३७१ श्रीवर्माऽस्य सुसीमाख्या श्रुत्वा धधियादत्त११८ ३६७ भदणे संयम प्राप्य ८२ श्रीबृतास्वस्तिका श्रुत्वा धर्ममिदं जन्म ११२ भन्यैर्हितमितालापैः ३०६ श्रीषेणः कुरुजः सुरः श्रुताऽध्ययनसम्पन्नश्रावकः कपिरोमाख्य- ४७५ श्रीषेणश्चान्यदा गत्वा ५१४ श्रुत्वा नृपो वणिमुख्यो ३८८ श्रावकः समुपेत्यैनं ५४२ श्रीषेणाख्यमहीशस्य झुला परशुरामस्त २८८ श्रावकाः सुरकीाद्याः श्रीपेणायां सुतस्तस्य १७८ श्रुत्वाऽपराजितो धन- ११५ श्रावका लक्षमेकं तु ३३५ श्रीषेणो नाम तस्यासीत् श्रुत्वापि तीर्थद्वाचं ४४७ श्रावकास्त्रीणि लक्षाणि श्रुतं तपोभूतामेषी ५६४ श्रुत्वा प्रोद्यद नषण आविकापञ्चलक्षाऱ्याः श्रुतं श्येत्यसौ शास्त्रे- २७१ श्रुत्वा भक्त्या परीत्यैनं ५५३ भित्वा नदी समुद्भूत५५६ श्रुतं वक्तृविशेषेण श्रुत्वा यथार्थमत्याविभूत १४५ श्रिया भुत्वा ततो धर्म ४१२ श्रुततचना साह ३४१ श्रुत्वा यथावन्नमित्तिः २२७ भियं क्रियात्स मे निघ्नन् श्रुतधर्मकथो जात. २७८ श्रुत्वा यस्य वचाऽमृ श्रुतिसुखं४१ श्रियो माया सुखं दुःखं श्रुतप्रावृड्वनध्वान- १५५ श्रुत्वा रामोदयापादि. भीकान्ता नाम तस्यासीद श्रुतस्वप्नफला देवी श्रुत्या लक्षणवत्तेषां ३५८ भीगृहे काकिणीचर्म- २४६ । श्रुष्वा कर्मकरं मन्त्रि. ४६६ | श्रुत्वावधार्य तद्वाजा ३५३ M ४६८ ५३६ २११ ४२४ । २१० १६३ mGU ४६० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002728
Book TitleUttara Purana
Original Sutra AuthorGunbhadrasuri
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year2000
Total Pages738
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Mythology
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy