SearchBrowseAboutContactDonate
Page Preview
Page 642
Loading...
Download File
Download File
Translation AI Generated
Disclaimer: This translation does not guarantee complete accuracy, please confirm with the original page text.
614 Mahapuraana, Uttara Puraana 81 424 555 361 Paritaam shinshwaadamaajapariita shivikaam chitraapariito bhavya padmaanaam pare cha parita praapu: pare chaa aschadayah praapan parena tasmai bhoobhartaa pareyu: paapkarmaanau paredhu samaye paanipareyu: vatsadeshasya pareohimagiryadripere nistaarakeshvartthaapare'pi doshaa: praayena pareshaam praanaparyantaa: pareshaam vaasyaroopaadi parnaladhvaakhyaka vegaaparnaadivasanaa: kaalaparyatanbahubhih saadh paryaaya nartitam prekshya paryaayaveva sarveshaam paryaayo raajyabhogyasya parvatam vasturaaj cha parvatastadviparyaasaparvataakhyo vidhii: rge pavatoktam bhayam hitvaa parvatoddishta durmaarg parvatopi pitrusthaanaparvatop'yajashabdena parvataau mesharoopena palayat nijastanaat palayaamaano maanushya palalaavaa saaveshitya palashanagare naag palyopamaayushkaalante pallalvoshtaa: prasunaadhya pavamaanaatmajam vaachya paschaatpanchashatai: saardha paschaatprasaritaamaangulii paschaadantarmuhurtaayu paschaavyaavarnayaamaasa paschaannandapurare nandapaschaatparachhutkootyabda 266 paschime divasa soma khete 42 pinditarshidvilakshesh: 385 pashyaataanyaani cha svairaam 160 pindikritachatu:shashti- 131 387 pashyan svadevyaai raadhaayai 346. pindikritatrilokt 42 pashya punyasya mahaaathmyam 462 pitaraam tam mahiipaal 435 256 pashyaitau kritavedinau pitaraam vanaraajasya 516 366 pashnaadilkshanah sagon 272 pitaro tasya soudharm: 40% paakam prakalpayaamaasa 358 pitaa gandharvadattaaya 505 385 paakashaasanamukhyaasch 206 pitaa tu putramadbastu 486 466 paandavaah samyama praapan pitaamusya prabhaavena 370 paatum pravishtastham vikshya pitaasyaastadane rantu 513 380 patitaanaam paraih sukshma 381 pitu: kaivalyasampraapti 106 paati tasmin bhuvam bhoope 87 | pitu: maranavrittaantaam 227 paati tasmin mahim naasid 16 pitruvyo'pi chyutastasma- 85 paati yasmin bhuvam jishno pitrulekhartthamadhyaaya 266 165 patraapatravisheshaanabhijna: 246 pitrusallalitou baalau patheyam durlabham tasmaa- 367 pitrusthaanaparityago paaniyam khananaadvahni pitraa te me'anyadaa kasy 366 371 paapam kalpaantarastthayi 312 pishtakiNvaadisamyouge 236 467 paapadharmaabhidhaanaa 158 peedaa tilaatasikshan 445 167 / paapaanubandhikamen. 344 peedito'yam madanguStha 161 274 paapaapaapopalepaapa piitaambaram samuddhRitya 370 273 paapaabhirogbhadrasya ওও peenaavagronnatau susthau 206 263 paapabuddhirmayo'avaadi 466 piitvaa svabhava sambandh 53 paapasvapatina satyabhamaa puNDarikaschiraam bhuktvaa 231 276 paapaastu mul yuddha na 525 puNDarikas tathaa puNDariko 188 paapishtha'sahamaana'sau 487 puNDarikaantapurusho 564 paapishthau shrinaditee re 186 punyam tvayaa jin vineyavidheya 567 paapenaanen maamsena punyagho shanakriyaks punyapaapaphalenaapi paapaih kvaapi na jiyate'yamiti 5 474 535 paapaih samaanashoolaanaam punyaprasaadhanoupetaa 455 386 punyavaanastvayam kintu 68 463 paaranaddivase tasmai 386 punyashriyo'yam ajayat 404 paartaakhya mahii shasya 222 paaripanthikaranmaarge punya he gupineyaanaam 310 465 166 paalakastasy hema:bho 403 3.5 punyaajjalayate pati 462 paalako maara ko veti punyaad dridharatho dirgha- 204 318 paalaniyau tvayaa bhar 267 punyaammaadaa sampannaa 313 137 paalayannyadaa kaantaa 278 punyakabiijamavalambhya paavani stutyataa niitvaa 57 punyodayaatkramenaapy 168 paarveshtiirthasantaane punyodayaat samudbhut23. pinottunngajataajuuta 284 ! punyodayaat suroop adi 274 267 420
Page Text
________________ ६१४ महापुराणे उत्तरपुराणम् ८१ ४२४ ५५५ ३६१ परीतां शिंशवादमाजपरीतः शिविकां चित्रापरीतो भव्यपद्मानां परे च परितः प्रापुः परे चाश्चादयः प्रापन् परेण तस्मै भूभर्ता परेयुः पापकर्माणौ परेधु समये पाणिपरेयुर्वत्सदेशस्य परेाहिमगिर्यद्रिपरे निस्तारकेष्वर्थापरेऽपि दोषाः प्रायेण परेषां प्राणपर्यन्ताः परेषां वास्यरूपादि पर्णलध्वाख्यका वेगापर्णादिवसनाः कालपर्यटन्बहुभिः साध पर्याय नर्तितं प्रेक्ष्य पर्यायवेव सर्वेषां पर्यायो राज्यभोग्यस्य पर्वतं वस्तुराज च पर्वतस्तद्विपर्यासपर्वताख्यो विधीः ऋगे पवतोक्तं भयं हित्वा पर्वतोद्दिष्ट दुर्मार्ग पर्वतोपि पितृस्थानपर्वतोऽप्यजशब्देन पर्वतौ मेषरूपेण पलायत निजस्थानात् पलायमानो मानुष्य पलालवा सावेष्ट्य पलाशनगरे नाग पल्योपमायुष्कालान्ते पल्लवोष्ठाः प्रसूनाढ्या पवमानात्मजं वाच्य पश्चात्पञ्चशतैः सार्ध पश्चात्प्रसारितामाङ्गुली पश्चादन्तर्मुहूर्तायु पश्चाव्यावर्णयामास पश्चान्नन्दपुरे नन्दपश्चात्परछुतकोट्यब्दा २६६ पश्चिमे दिवसे सोमखेटे ४२ पिण्डितर्षिद्विलक्षेशः ३८५ पश्यतान्यानि च स्वैरं १६० पिण्डीकृतचतुःषष्टि- १३१ ३८७ पश्यन् स्वदेव्यै राधायै ३४६ । पिण्डीकृतत्रिलोक्त ૪૨ पश्य पुण्यस्य माहात्म्यं ४६२ पितरं तं महीपाल ४३५ २५६ पश्यैतौ कृतवेदिनौ पितरं वनराजस्य ५१६ ३६६ पश्नादिलक्षणः सगों २७२ पितरो तस्य सौधर्मः ४०% पाकं प्रकल्पयामास ३५८ पिता गन्धर्वदत्ताया ५०५ ३८५ पाकशासनमुख्याश्च २०६ पिता तु पुत्रमद्वस्तु ४८६ ४६६ पाण्डवाः संयम प्रापन् पितामुष्य प्रभावेण ३७० पातुं प्रविष्टस्तं वीक्ष्य पितास्यास्तदने रन्तु ५१३ ३८० पतितानां परैः सूक्ष्म ३८१ पितुः कैवल्यसम्प्राप्ति १०६ पाति तस्मिन् भुवं भूपे ८७ | पितुर्मरणवृत्तान्तं २२७ पाति तस्मिन् महीं नासीद् १६ पितृव्योऽपि च्युतस्तस्मा- ८५ पाति यस्मिन् भुवं जिष्णो पितृलेखार्थमध्याय २६६ १६५ पात्रापात्रविशेषानभिज्ञः २४६ पितृसल्लालितौ बालौ पाथेयं दुर्लभं तस्मा- ३६७ पितृस्थानपरित्यागो पानीयं खननाद्वह्नि पित्रा ते मेऽन्यदा कस्य ३६६ ३७१ पापं कल्पान्तरस्थायि ३१२ पिष्टकिण्वादिसंयोगे २३६ ४६७ पापधर्माभिधाना १५८ पीडा तिलातसीक्षण ४४५ १६७ / पापानुबन्धिकमेंद. ३४४ पीडितोऽयं मदङ्गुष्ठ १६१ २७४ पापापापोपलेपाप पीताम्बरं समुद्धृत्य ३७० २७३ पापाभीरोग्भद्रस्य ওও पीनावग्रोन्नतौ सुस्थौ २०६ २६३ पापबुद्धिर्मियोऽवादी ४६६ पीत्वा स्वभवसम्बन्ध ५३ पापस्वपतिना सत्यभामा पुण्डरीकश्चिरं भुक्त्वा २३१ २७६ पापास्तुमुलयुद्धन ५२५ पुण्डरीकस्तथा पुण्डरीको १८८ पापिष्ठाऽसहमानाऽसौ ४८७ पुण्डरीकान्तपुरुषो ५६४ पापिष्ठौ श्रीनदीतीरे १८६ पुण्यं त्वया जिन विनेयविधेय ५६७ पापेनानेन मांसेन पुण्यघोषणकृयक्ष पुण्यपापफलेनापि पापैः क्वापि न जीयतेऽयमिति ५ ४७४ ५३५ पापैः समानशूलानां पुण्यप्रसाधनोपेता ४५५ ३८६ पुण्यवानस्त्वयं किन्तु ६८ ४६३ पारणादिवसे तस्मै ३८६ पुण्यश्रियोऽयमजयत् ४०४ पारताख्य महीशस्य २२२ पारिपन्थिकरन्मार्गे पुण्य हे गुपिनेयानां ३१० ४६५ १६६ पालकस्तस्य हेम:भो ४०३ ३.५ पुण्याज्जलायते पति ૪૬૨ पालको मारको वेति पुण्याद् दृढरथो दीर्घ- २०४ ३१८ पालनीयौ त्वया भर २६७ पुण्यान्ममादा सम्पन्ना ३१३ १३७ पालयन्नन्यदा कान्ता २७८ पुण्यकबीजमवलम्ब्य पावनी स्तुत्यता नीत्वा ५७ पुण्योदयात्क्रमेणाप्य १६८ पार्वेशतीर्थसन्ताने पुण्योदयात् समुद्भूत२३. पिनोत्तुङ्गजटाजूट २८४ ! पुण्योदयात्सुरूपादि २७४ २६७ ४२० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002728
Book TitleUttara Purana
Original Sutra AuthorGunbhadrasuri
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year2000
Total Pages738
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Mythology
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy