SearchBrowseAboutContactDonate
Page Preview
Page 641
Loading...
Download File
Download File
Translation AI Generated
Disclaimer: This translation does not guarantee complete accuracy, please confirm with the original page text.
Shlokanam Akaradyanukramah 21 388 15 351 556 318 320 958 267 262 311 133 212 376 332 121 225 454 302 436 303 460 Nripo Megharatho namna netragocaramatrakhilanetre vilasini snindhe nedurdundubhayo hrdyah nendriyaratmanastriptinemy-antare khapancasvaneyanityabravit Krishnam neya shriragini vasyanaite shaktyaa nirakartu nai chet pravrajishyava naimittakam samahuyaa nopamanastayoh kamo nyadishannagratas-tasmaanyadhaccane tadadaya nyadhadekaM prasaryoccainyadbodhayan samastam tat nyayarjitarthasantarpinyaayo nripah praja dha [ pa ] pake punah samutthattu pakshadavartharupe pakse citrakhyanakshatre paustavatsahasrabdaipancakalyanabhedeshu pancapalyopamapraante pancaprakarasvaddhyaya pancabhir badhyate mithyapancabhih sadvataih pujyah pancamah shuradeva-akhyah pancamavagameshaam tam pancamavaarapaaraattapancamushtibhirulluncya pancaratnamayam ramyam pascalakshasamarajyapancavargasahasrabdakale pancavahayashtapascaamipancasamvatsagatitau pancaamimaddhyavartittvam pascaapyaaradhya te'bhuvapancashadvisahasrani 351 | pancashaddhanuruchchhayo 285 pancashalakshaapurvayuh pancascaya samapapyam pancottarashatodditai pattake samyagaalikhya 435 pattabandham svapunyena 370 pattabandhe'sya sasya pathacchatratrayasyasya 266 patanti sma punasceti patanmadhurasonamishral53 patih kanakapungkhani166 patih padmarathas-tasya 356 p.tah pavanavegakhyo 265 patibhaktyaa nisargaatma358 patibhiksham dadadaveti 506 patimeva na te tena patidhanarathas-tasya patirjayandharas-tasya patirdacharathas-tasya patirmahaba-lodyasya patishyati tato viddhi 468 386 patyuh kinnaragiitasya 456 pathi svabhyastacastrani padmakhandapure shreshti 163 padmagulmamakhilaih stuta padmanabhascatraiva 541 padmanabhah suto jatah 156 padmaniiva tadakarnya 136 padmarajastata padma388 padmaleshyah shvasanmaasai18 padmaseno mahisho'tra padmanandakari bhaasvl208 padmalayamukula-kula385 padmavati ca kolinnyam 130 padmavati ca devyo'mu207 padmavatiinimittena 220 padmavativiyogena 545 padmavat-yaa dvitiyasya padmavasyaasca putro'ya padma'stharanur na bhaatiya 216 | padmottarahprathamajanmani 126 papraccha so'pi naiteeshu paratejaamsi te tejo 100 patraapyevamevaiibhi parapandivannanyaih 483 parapraneyavrittitvaa351 parapreritalvrittiinaam paramatmapada praptaparalokamanushthatupara-strigrahana shaurya paraspara-nukuulyena 458 paramirshaatra ki yuktam radhyabhuriratnatvaa512 pararthagraha-nam nama 380 paraai yaddhana loke 161 paraya pancadha proktam 364 parabhavam praprapto 185 parabhavati maameva 517 paraavagadham samyaktvam 128 paraavrityaa kaa paraa vaishyasuta sunu270 paricchedo hi pandityam 356 parintushya nripam shritya 545 parityajya tapah praapta 108 parityaajayitum brahi 75 parinirvanakalyana paripidayitu balam pariprishte munishvaaha 202 paripraaptodayo raamo paribhutipada neshtya88 paribhramanamet-acce paribhramya bhave bhuuyah 166 paribhramy karau triptau 577 parivaarajana drishta 503 parivaraishca sa pratyag 683 parivrajakadikshayaah 301 parivrajakadokshayaam parivrajakadikshayaa345 | parivrajakamargasya parishvajyaanuyujyaan parikshitavyah so'smaasu parokshya satyaa samphaly-a- 486 478 162 263 367 285 67 81 474 268 163 287 516 80 337 446 266 423 | padamasyaa 286
Page Text
________________ श्लोकानामकाराद्यनुक्रमः २१ ३८८ १५ ३५१ ५५६ ३१८ ३२० ९५८ ર૬૭ २६२ ३११ १३३ २१२ ३७६ ३३२ १२१ २२५ ४५४ ३०२ ४३६ ३०३ ४६० नृपो मेघरथो नाम्ना नेत्रगोचरमात्राखिलानेत्र विलासिनी स्निन्धे नेदुर्दुन्दुभयो हृद्याः नेन्द्रियरात्मनस्तृप्तिनेम्यन्तरे खपञ्चस्वनेयानीत्यब्रवीत्कृष्णं नेया श्रीरागिणी वास्यानैते शक्त्या निराकर्तु नै चेत् प्रव्रजिष्याव नैमित्तकं समाहूय नोपमानस्तयोः कामो न्यदिशन्नग्रतस्तस्मान्यधाच्चाने तदादाय न्यधादेकं प्रसार्योच्चैन्यबोधयन् समस्तं तत् न्यायार्जितार्थसन्तर्पिन्याय्यो नृपः प्रजा धा [ प ] पके पुनः समुत्थातुं पक्षादावर्थरूपेण पक्षे चित्राख्यनक्षत्रे पौस्तावत्सहस्राब्दैपञ्चकल्याणभेदेषु पञ्चपल्योपमप्रान्ते पञ्चप्रकारस्वाध्याय पञ्चभिर्बध्यते मिथ्यापञ्चभिः सद्वतैः पूज्यः पञ्चमः शूरदेवाख्यः पञ्चमावगमेशं तं पञ्चमावारपारात्तपञ्चमुष्टिभिरुल्लुञ्च्य पञ्चरत्नमयं रम्यं पश्चलक्षसमाराज्यपञ्चवर्गसहस्राब्दकाले पञ्चवहयष्टपश्चामिपञ्चसंवत्सगतीतौ पञ्चामिमध्यवर्तित्वं पश्चाप्याराध्य तेऽभूवपञ्चाशद्विसहस्राणि ३५१ | पञ्चाशद्धनुरुच्छायौ २८५ पञ्चाशल्लक्षपूर्वायुः पञ्चाश्चय समापाप्यं पञ्चोत्तरशतोद्दितै पट्टके सम्यगालिख्य ४३५ पट्टबन्धं स्वपुण्येन ३७० पट्टबन्धेऽस्य सस्य पठच्छात्रत्रयस्यास्य २६६ पतन्ति स्म पुनश्चेति पतन्मधुरसोन्मिश्र१५३ पतिः कनकपुङ्खाण्य१६६ पतिः पद्मरथस्तस्य ३५६ प.तः पवनवेगाख्यो २६५ पतिभक्त्या निसर्गात्म३५८ पतिभिक्षां ददरवेति ५०६ पतिमेव न ते तेन पतिघनरथस्तस्य पतिर्जयन्धरस्तस्य पतिर्दशरथस्तस्य पतिर्महाबलोऽद्यास्य पतिष्यति ततो विद्धि ४६८ ३८६ पत्युः किन्नरगीतस्य ४५६ पथि स्वाभ्यस्तशास्त्राणि पद्मखण्डपुरे श्रेष्ठि १६३ पद्मगुल्ममखिलैः स्तुत पद्मनाभश्च तत्रैव ५४१ पद्मनाभः सुतो जातः १५६ पद्मनीव तदाकर्ण्य १३६ पद्मराजस्ततः पद्म३८८ पद्मलेश्यः श्वसन्मासै१८ पद्मसेनो महीशोऽत्र पद्मानन्दकरी भास्व. २०८ पद्मालयमुकुलकुल३८५ पद्मावती च कोलीन्यं १३० पद्मावती च देव्योऽमू२०७ पद्मावतीनिमित्तेन २२० पद्मावतीवियोगेन ५४५ पद्मावत्या द्वितीयस्य पद्मावस्याश्च पुत्रोऽय पद्मऽस्थारनुर्न भातीय २१६ | पद्मोत्तरःप्रथमजन्मनि १२६ पप्रच्छ सोऽपि नैतेषु परतेजांसि ते तेजो १०० परत्राप्येवमेवैभि परपाण्डिवन्नान्यैः ४८३ परप्रणेयवृत्तित्वा३५१ परप्रेरितवृत्तीनां परमात्मपदं प्राप्तापरलोकमनुष्ठातुपरस्त्रीग्रहणं शौर्य परस्परानुकूल्येन ४५८ परामृशात्र कि युक्तं राध्यभूरिरत्नत्वा५१२ परार्थग्रहणं नाम ३८० पराई यद्धन लोके १६१ पराय पञ्चधा प्रोक्तं ३६४ पराभवं परिप्राप्तो १८५ पराभवति मामेव ५१७ परावगाढं सम्यक्त्वं १२८ परावृत्या का परा वैश्यसुता सूनु२७० परिच्छेदो हि पाण्डित्यं ३५६ परिंतुष्य नृपं श्रित्या ५४५ परित्यज्य तपः प्राप्य १०८ परित्याजयितुं ब्रहि ७५ परिनिर्वाणकल्याण परिपीडयितु बालं परिपृष्टे मुनिश्वाह २०२ परिप्राप्तोदयो रामो परिभूतिपदं नेष्या८८ परिभ्रमणमेतचे परिभ्रम्य भवे भूयः १६६ परिरभ्य करौ तृप्तौ ५७७ परिवारजना दृष्टा ५०३ परिवारैश्च स प्रत्यग् ६८३ परिव्राजकदीक्षायाः ३०१ परिव्राजकदोक्षायां परिव्राजकदीक्षाया३४५ | परिव्राजकमार्गस्य परिष्वज्यानुयुज्यान परीक्षितव्यः सोऽस्मासु परोक्ष्य सत्या सम्फल्या- ४८६ ४७८ १६२ २६३ ३६७ २८५ ६७ ८१ ४७४ २६८ १६३ २८७ ५१६ ८० ३३७ ४४६ २६६ ४२३ । पदमस्या २८६ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002728
Book TitleUttara Purana
Original Sutra AuthorGunbhadrasuri
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year2000
Total Pages738
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Mythology
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy