SearchBrowseAboutContactDonate
Page Preview
Page 633
Loading...
Download File
Download File
Translation AI Generated
Disclaimer: This translation does not guarantee complete accuracy, please confirm with the original page text.
## Sloka Anukrama (Order of Verses) 605 356 523 306 474 547 300 157 140, 186 315 570 483 454 532 544 563 102 440 258 84 250 24 466 250 337 126 340 385 214 376 533 320 24 163 61 263 560 188 533 207 67 362 262 264 434 42 515 81 466 171 268 210 104 410 368 386 126 133 462 408 255 328 415 254 2 342 260 540 475 364 302 364 303 475 144 503 462 171 221 556 530 84 408 375 235 332 253 128 422 234 543 254 458 227 276 127 45 357 357 66 258 156
Page Text
________________ श्लोकानामकाराद्यनुक्रमः ६०५ ३५६ ५२३ ३०६ ४७४ ५४७ तासांत्व स्वामिनी भूत्वा ३०० तृतीयोऽपि ततोऽवादीतासु घोषवती नाम तृतीयो वसुगिर्याख्यः तिरश्चामपि चेद्वैर १५७ तृप्तिं प्राप्नोत्यसौ वायं तिलकान्तदिवीत्यासीत् १४०, १८६ तृप्तो रूपप्रवीचारात् तिष्ठतः शशगोमाय ३१५ ते कालान्तेऽभवन् . तिष्ठत्यगोचरमनन्तचतुष्टयं ते ५७० ते च तं च निरीक्ष्येष तिष्ठत्वत्रैव देवोऽहं तेजस्वी भास्वतो मत्स्यतिस्रो नाद्यापि दीयन्ते ४८३ तेजो महामणिर्वाद्धितीक्ष्णदंष्ट्राकरालाननः ४५४ ते तत्सन्देशमाकर्ण्य तीक्ष्णो विमलवत्याश्च ५३२ ते तेन सुचिरं युवा तीव्रलोमविषाक्तोऽय- ५४४ | ते द्विषष्टिसहस्राणि तीर्थकृत्कालववृद्धि- ५६३ तेन ज्योत्स्नेव तत्कीर्तितीर्थकृन्नामसम्प्रापत् तेन तत्पादसंस्पर्श तीर्थकृत्सुद्वितीयोऽपि तेन तेजस्विना राजा तीर्थकृत्स्वपि केषाश्चिदे तेन यास्यस्यसौ पृथ्वी तीर्थाम्बुसम्भृतोद्भासि तेन सक्रुध्य ते ताभ्यां तीथें विमलनाथस्य १०२ तेन स्थाने यथाकाल तीर्थेशसन्निधानेन तेनानयं नमो यायि तीर्थशाः सदृशो गुणैरनणुभिः४४० तेनापि पट्टबन्धेन तीर्थशा जगदायेन २५८ तेनापि न प्रवेष्टव्या तीर्थे श्रीवासुपूज्यस्य तेनान्तकेन ते नीताः तीर्थेऽस्मिन् केशवः श्रीमान् ८४ ते निदानं विमूढत्वातीर्थेऽस्मिन्नेव सम्भूता- २५० ते नैगमर्षिया नीताः तीर्थेऽस्मिन्नेव सम्भूती २४ तेनैव पापं प्रक्षाल्यं तुक्कालाङ्गारिकस्तस्य ४६६ तेनैव भवतो भावि तुक् तस्य गुणकान्तायां २५० तेनैवास्मदभिप्रेततुच राज्यमनिच्छत्सु ३३७ तेऽन्येयुः पुनरासाद्य तुङ्गत्वादतिशुद्धत्वात् १२६ तेऽपि तन्खङ्गधारोह तुङ्गेषु कुचयोरेव तेऽपि तद्वचनात्प्रापन् ३४० तुजेऽपराजिताख्याय तेऽपि तत्सर्वमन्विष्य तुम्बीफलेषु दण्डेषु तेऽपि तिस्रश्चतस्त्रश्च तुरङ्गमखुरोद्भूत ३८५ तेऽपि भीतास्तथा बाढं तुरासहं पुरोधाय २१४ तेऽपि सन्नाह सैन्यं स्वं तुष्टा कतिपयैर्मासै ते पुनस्तं समानीय तूर्ण भवत्प्रभावेन ३७६ तृणान्तरोपयोगादि ५३३ तेभ्यरतो धर्मसद्भावं तृणायमन्यमानाः स्वान् ३२० तेभ्यो नाना मुदा दत्वा तृतीयजन्मनीत्याह तेषां काले व्रजत्येवं तृतीयशुक्लसद्ध्यान तेषां गङ्गां प्रकुर्वीध्वं तृतीये जन्मनीहासी- ૨૪ तेषां तदुदितं तस्य तृतीये पुष्कराख्यात- १६३ | तेषां पात्रस्थतद्दन्तान् ६१ २६३ तेषां रसोपयोगेन ५६० तेषामायेषु षटसु स्यु १८८ ५३३ तेषु चक्रातपत्राति २०७ ६७ तेष्विष्टाः कृतपुण्यानां ३६२ तेष्वेकोऽभाषतात्मशः २६२ तेष्वेकोस्ति स्त्रियः सप्तै- २६४ ४३४ ते सर्वेऽपि पुरोपात्त- ૪૨ ते सर्वे सिद्धसाध्यत्वा ५१५ ८१ तौ च गन्धोत्कटेनैव ४६६ १७१ तौ च तद्वचनात्पूजा २६८ २१० तौ च संग्रामसन्नद्धौ १०४ तौ तं बालं समादाय ४१० ३६८ तौ तदोदयिनौ श्रुत्वा ३८६ १२६ तौ त्रिखण्डाधिपत्येन १३३ तौ दृष्ट्वा नागदत्तोऽपि ४६२ ४०८ तो पञ्चदश चापोच्चौ- . २५५ तौ परस्परसंदर्शा तौ राजयुवराजौ च ३२८ ४१५ तौ समुत्कृष्टचारित्रौ २५४ २ तौ सम्बोध्य समाश्वास्य ३४२ २६० त्यज तन्मोहमित्येनं ५४० त्यज दुर्वासनां पापं ४७५ ३६४ त्यज सीतागतं मोह- ३०२ ३६४ त्यजामीत्यवदत्सीता ३०३ ४७५ त्यजेमामिति मारीच१४४ त्यागेन तस्य दारिद्य५०३ त्यागेऽयमेव दोषोऽस्य ४६२ त्यागो भोगाय धर्मस्य १७१ त्यक्तं येन कुलालचक्रमिव- २२१ त्यक्तसर्वसदाचायः ५५६ त्यक्तसाम्राज्यतन्त्रोऽय ५३० त्यक्त्वान्यं चेदृशं वास्तां त्यक्त्वा सव समागत्य- ८४ ४०८ चतुर्विधामराधीश३७५ त्रयः साप्ताहिका मेघा २३५ त्रयस्त्रिंशत्पयोध्यायु- ३३२ २५३ त्रयस्त्रिंशत्समुद्रायुः १२८ ૪૨૨ त्रयस्त्रिंशत्सहस्रोक्त. २३४ ५४३ त्रयोऽनयः समुद्दिष्टाः त्रयोदशसहस्राब्दे २५४ त्रयोदशाब्धिमानायु- ४५८ २२७ त्रयोविंशतिवाायुः स २७६ १२७ ४५ ३५७ ३५७ ६६ २५८ १५६ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002728
Book TitleUttara Purana
Original Sutra AuthorGunbhadrasuri
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year2000
Total Pages738
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Mythology
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy