SearchBrowseAboutContactDonate
Page Preview
Page 626
Loading...
Download File
Download File
Translation AI Generated
Disclaimer: This translation does not guarantee complete accuracy, please confirm with the original page text.
568 Mahapuraana, Uttara Puraana 468 168 436 167 167 167 257 220 Purda 546 210 185 513 27 123 536 415 154 226 574 455 Jnaanamya nabhijaatatva- 412 Jinopadiṣṭanirgrantha- 166. Jnaanadarśana-cāritra-jānāmyaham mahaccaasy 182 jihvālolupamālaya 226 jnaana-hīna-parikleśo jāyate nandayaśasa 364 jīrṇa-parṇavadāgaṇya śānādiṣu ca tadvatsu jagapanayana-upaaya-jīva jīte jīvandha jnānena tapasā jainajālalagnaiṇapotam vā jīvadyasāśca tatsarva- 364 śānopyogābhiṣṇoso jigish matpadam duṣṭā jīvandharaḥ sāhayaiḥ svaih jneyamāgamaśabdakhyam jitāribhūbhujasyāsya jīvandharakumārāv 506 jneyāḥ ṣaṣṭisahastrāṇi jitendriyasamāhāram jīvandharakumāreṇa 516 jyāyānaham ajāye tvam jitvā cintāgati-vegaattā 341 jīvandharakumāro'pi 510 jyāyān haribalastasya jitvā jinendra-vapuṣendr- 137 jyeṣṭhakṛṣṇacaturdaśyāṁ jīvadhareṇa maccūrṇa- 521 jitvā jyothsnā mitakṣetrī 451 jyeṣṭhasūnovivāhena jīrghadharo'pi yakṣasya 507 jyeṣṭhe māsi kalāśeṣa. jitvā narendrajālākhya- 418 jīvadharo'vadanmūrchā jyeṣṭhe māsyasite ṣaṣṭhyāṁ jitvā prasiddha-khacarān jīva putrātra tiṣṭheti 486 jyeṣṭhe ṣaṣṭhopavāsena jitvā mām vigraheṇāśu jīvādyaḥ kālaparyantaiḥ 476 jyeṣṭho'tra rāṣṭrakūṭasya jitvāsyakundasaundaya jīvājīvādittvārtho 138 jyotiṣprabham kaniyānśam jinam pradakṣiṇīkṛtya 157 jīvitānte guruḥ tasya 350 jyotirvane viyogena jinam manoharo-dyāne 67,325 jīvitānte niyogena 562 jyotirloke'maro bhūtvā jinam śrīpavanāmān 46 jīvitānte'bhavaddevī 406 jyothsneva tārakādhiśe jinam sāgarasenākhyam 503 jīvitānte samāsādya 456 jvalajjvalākarālothsthā jin vadha mātreṇa 546 jīvitānte sa sannyasya jvalatyasya pratāpāgni jinadattāryikābhyāśe 351 jīvitānte'hamindre'smin 332 jvalanādijati khyāto jinadattārthiko-pānte jīvitāvasitau samyak 444 | jvalanādijati cāśu jinapūjām vinirvṛtya 526 jīvitāham tvayā sthān- 303 | jvalanādijati tasyāḥ jinapūjām vidhāyānu jīvo'yamudyadupyogaguṇopalakṣya 566 jvalanādijato pāti jinapranītasaddharmājainagehe samabhyartham jvalitacalitanethro jinapratinidhipūrva 483 jainasāsanamaryādā 460 jinasenabhagavati-ktam jainyāśca tanayo viśva [ ] jinasenānugāyāsma 84 joṣamādhyamaham kurve 483 | tam kadācidviharārtha jināsenaanugīra 564 śātājīpandharākūta | tam jñātvāvadhibodhena jinasyāsyaiva tīrthe'gyau 105 jñātāttadehasammeyaḥ 388 | tam tadā bhoginīvidyā jinārhan-nandana-bhyāśe 26 jñātātmānyabhava dhika tam tadāvāpya deve-ndraḥ jinendrajana-nīmāirām 203 jñātvā tat-tasya vaimukhya tantriḥ parītya panditvā jinendrabhavane bhūtām 432 śātvā tābhyām sthitam sthānam 518 tam daṇḍayitumutkro-dhajinendravadanendū-ttha jñātvā parśurāmīya 226 tam dhyānā nal-nigdha jinendrasyālayāstasta jñātvāpi tanmṛti bhūpa 10 tam nirīkṣitumāihiṣṭa... jinendrānahmanye-dyu jñātvā vibhaṅga-jnānop- 262 | tam nirūpya paricchedo'jinendro'pyabravīdittham 352 jñātvā saṁsāra-vaimukhyam | tam niśamya mahākālaḥ jineṣu ganānātheṣu 167 jñātvā hiraṇyavamaita. 547 tam manohāriṇam dṛṣṭvā jinoktadharmaśāstrānu- 462 j
Page Text
________________ ५६८ महापुराणे उत्तरपुराणम عر Mwwm ४६८ १६८ ४३६ १६७ १६७ १६७ २५७ २२० عر mms પૂ૨દ ५४६ २१० १८५ ५१३ २७ १२३ ५३६ ४१५ १५४ ૨૨૬ ५७४ ४५५ जानाम्यनभिजातत्व- ४१२ जिनोपदिष्टनिर्ग्रन्थ- १६६ । ज्ञानदर्शनचारित्रजानाम्यहं महच्चास्य १८२ जिह्वालोलुपमालय २२६ ज्ञानहीनपरिक्लेशो जायते नन्दयशस ३६४ जीर्णपर्णवदागण्य शानादिषु च तद्वत्सु जगपनयनोपायजीव जीते जीवन्ध ज्ञानेन तपसा जैनजाललग्नैणपोतं वा जीवद्यशाश्च तत्सर्व- ३६४ शानोपयोगाभीक्ष्णोसो जिगष् मत्पदं दुष्टा जीवन्धरः सहायैः स्वैः ज्ञेयमागमशब्दाख्यं जितारिभूभुजस्यास्य जीवंधरकुमाराव ५०६ ज्ञेयाः षष्टिसहस्राणि जितेन्द्रियसमाहारं जीवंधरकुमारेण ५१६ ज्यायानहमजाये त्वं जित्वा चिन्तागतिर्वेगात्ता ३४१ जीवंधरकुमारोऽपि ५१० ज्यायान् हरिबलस्तस्य जित्वा जिनेन्द्रवपुषेन्द्र- १३७ ज्येष्ठकृष्णचतुर्दश्यां जीवधरेण मच्चूर्ण- ५२१ जित्वा ज्योत्स्ना मितक्षेत्री ४५१ ज्येष्ठसूनोविवाहेन जीर्घधरोऽपि यक्षस्य ५०७ ज्येष्ठे मासि कलाशेष. जित्वा नरेन्द्रजालाख्य- ४१८ जीवंधरोऽवदन्मूर्छा ज्येष्ठे मास्यसिते षष्ठ्यां जित्वा प्रसिद्धखचरान् जीव पुत्रात्र तिष्ठेति ४८६ ज्येष्ठे षष्ठोपवासेन जित्वा मां विग्रहेणाशु जीवाद्याः कालपर्यन्ताः ४७६ ज्येष्ठोऽत्र राष्ट्रकूटस्य जित्वास्य कुन्दसौन्दय जीवाजीवादितत्त्वार्थों १३८ ज्योतिष्प्रभं कनीयांसं जिनं प्रदक्षिणीकृत्य १५७ जीवितान्ते गुरुस्तस्य ३५० ज्योतिर्वने वियोगेनजिनं मनोहरोद्याने ६७,३२५ जीवितान्ते नियोगेन ५६२ ज्योतिर्लोकेऽमरो भूत्वा जिनं श्रीपवनामान ४६ जीवितान्तेऽभवद्देवी ४०६ ज्योत्स्नेव तारकाधीशे जिनं सागरसेनाख्यं ५०३ जीवितान्ते समासाद्य ४५६ ज्वलज्ज्वालाकरालोत्था जिन वढ मात्रेण ५४६ जीवितान्ते स संन्यस्य ज्वलत्यस्य प्रतापाग्नि जिनदत्तार्यिकाभ्याशे ३५१ जीवितान्तेऽहमिन्द्रेऽस्मिन् ३३२ ज्वलनादिजटी ख्यातो जिनदत्तार्थिकोपान्ते जीवितावसितौ सम्यक् ४४४ | ज्वलनादिजटी चाशु जिनपूजां विनिर्वृत्य ५२६ जीविताहं त्वया स्थान- ३०३ | ज्वलनादिजटी तस्याः जिनपूजां विधायानु जीवोऽयमुद्यदुपयोगगुणोपलक्ष्य ५६६ ज्वलनादिजटो पाति जिनप्रणीतसद्धर्माजैनगेहे समभ्यर्थं ज्वलितचलितनेत्रो जिनप्रतिनिधिपूर्व४८३ जैनशासनमर्यादा ४६० जिनसेनभगवतीक्तं जैन्याश्च तनयो विश्व [ ] जिनसेनानुगायास्मै ८४ जोषमाध्यमहं कुर्वे ४८३ | तं कदाचिद्विहारार्थ जिनासेनानुगीर५६४ शातजीपंधराकूत | तं ज्ञात्वावधिबोधेन जिनस्यास्यैव तीर्थेऽग्यौ १०५ ज्ञातात्तदेहसम्मेयः ३८८ | तं तदा भोगिनीविद्या जिनार्हन्नन्दनाभ्याशे २६ ज्ञातात्मान्यभवो धिक तं तदावाप्य देवेन्द्रः जिनेन्द्रजननीमैरां २०३ ज्ञात्वा तत्तस्य वैमुख्य तंत्रिः परीत्य पन्दित्वा जिनेन्द्रभवने भूतां ४३२ शात्वा ताभ्यां स्थितं स्थानं ५१८ तं दण्डयितुमुत्क्रोधजिनेन्द्रवदनेन्दूत्थ ज्ञात्वा परशुरामीय २२६ तं ध्याना नलनिग्ध जिनेन्द्रस्यालयास्तस्त ज्ञात्वापि तन्मृति भूप १० तं निरीक्षितुमैहिष्ट... जिनेन्द्रानहमन्येद्यु ज्ञात्वा विभङ्गज्ञानोप- २६२ | तं निरूप्य परिच्छेदोऽजिनेंद्रोऽप्यब्रवीदित्थं ३५२ ज्ञात्वा संसारवैमुख्यं | तं निशम्य महाकालः जिनेषु गणनाथेषु १६७ ज्ञात्वा हिरण्यवमैत. ५४७ तं मनोहारिणं दृष्ट्वा जिनोक्तधर्मशास्त्रानु- ४६२ ज्ञानं सर्वगतं स्वरूपनियतं ५७१ | तं विलोक्य महोपालः जिनो नेमिः समुत्पन्नः ३७८ | ज्ञानचारित्रसामग्री- ५७३ । तं वीक्ष्य तहणे दक्षौ ३४३ १६८ ४०१ ५२७ ४५३ १४० ४५३ ३७२ १६७ ३४० ४४४ ५०७ ७३ ४३८ ५११ २० १८३ २७० १७६ ५३८ auFK و ५३६ २६८ २६२ २३२ ३२३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002728
Book TitleUttara Purana
Original Sutra AuthorGunbhadrasuri
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year2000
Total Pages738
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Mythology
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy