SearchBrowseAboutContactDonate
Page Preview
Page 616
Loading...
Download File
Download File
Translation AI Generated
Disclaimer: This translation does not guarantee complete accuracy, please confirm with the original page text.
Here is the English translation, preserving the Jain terms: 588 66 486 287 532 201 268 308 5.7 468 64 384 476 In the Mahapurana, the Uttarapurana is so called - 311, he is said to be in samsara - 110, this is what is there, is there anything else? - 162, it is called the meaningful story - 286, thus said by that Nagendra - 107, this lake, by whom? - 517, thus said by them, either with anger or - 521, now in Pundarikini - 187, thus the Puranas are called - 277, by these words she was silenced. Now also that wicked one - 146, by these words his mind - 270 Indu (the moon) desires beauty, thus seeing his own mistress - 505, thus said by the Naigama - 376, Indra and Shveta, the two Ramas - 224, thus concealing himself - 225, thus disparaging himself with the great instruments of Indra - 460, thus speaking of hunger, thirst etc. - 151, Indrajit and other kings - 136, thus thinking of Indrajit, Indracharmati etc. - 161, thus placing her on the chariot - 153, Indranila's body - 263, thus for the destruction of the enemy - 244, thus with the name Indravarmana - 266, 315, 322, thus born from that - 475 Attached to the objects of the senses - 65, thus himself going - 42 Indra, Upendra and other armies - 161, thus with appropriate words - 65, thus said the god, what is true? - 65 Ibhya's son will be born - 531, thus by the logic - 236, just by saying this - 172 This arrogant speech - 310, thus commands you, O god - 188, thus the Ugrasena's words arose - 385 These two initiated ones, by whom? - 524, thus hearing the command - 418, thus the chief of the assembly spoke loudly - 405 These learned ones in the kingdom - 283, thus attaining the lordship - 207, thus the garland of lofty words - 52 This girl, thus asked - 420, thus placing the jewel-limbed - 238, thus lifting up the prince - 188 Like the elephant's breath - 268, thus placing him on the golden seat - 366 What was desired by me, that desired one - 477, thus spoken, that is true - 478, thus with the arrogantly uttered - 266, of the eighteen desired grains - 88, thus the hidden thought - 36, thus he resorted to the means - 276 Here in the Kshatriya city - 117, thus breaking the noose of hope - 33 In the Jambumati continent - 1,213,403, thus consoling the muni - 461, thus his words in private - 327 Here by the teaching of dharma - 537, thus said the muni, and he also - 536, thus knowing this - 537 Here in Purvavidehadvipa - 402, thus hearing those words - 162, 266, 285, thus quickly saying this - 466 Here individually for each of these - 116, 260, 363, thus by this teaching - 147 Here love has brought me - 285, thus said the two, let it be so - 285, thus all these - 168 Here by the kings with their retinues - 547, thus he said with reverence - 26, thus becoming indifferent - 540 Here also they will surely come - 421, thus he himself said - 250, and this must be done - 483 Here itself in Bharata-kshetra - 305, thus hearing that, he also - 414 Here itself the one called Shridhara - 63, thus they said, and hearing that - 262, 513, 518 This is to be considered here - 272, such are these proofs - 106, thus said the minister - 236 This is to be believed of him - 151, such is the nature of samsara - 113, thus spoke the two in anger - 164 This is something else somewhere - 541, such perishable knowledge - 14, Ishana-Indra knowing this - 146 This and that - 521
Page Text
________________ ५८८ ६६ ४८६ २८७ ५३२ २०१ २६८ ३०८ ५.७ ४६८ ६४ ३८४ ४७६ महापुराणे उत्तरपुराणम् इत्याख्यत्तद्वचः सादु- ३११ इत्युक्तः संसृते पो १ इदमिति विधिपाकाद् इत्याख्यत्माप्यदः पापा- २६१ इत्युक्तः स भवेद्देव ११० इदमेव किमस्त्यन्य १६२ इत्याख्यत्सार्थकोपाख्यं २८६ इत्युक्तस्तेन नागेन्द्रः १०७ इदं सरस्त्वया केन ५१७ इत्याख्यन्नकुलेनामा । इत्युक्तस्तैः सकोपो वा ५२१ इदानीं पुण्डरीकिण्यां १८७ इल्याख्याताः पुराण - २७७ इत्युक्तिभिरिमां मूकी इदानीमप्यसौ दुष्टो १४६ इत्यात्ततत्वसारं तं इत्युक्तिभिमर्नस्तस्य २७० इन्दुः कामयते कान्ति इत्यात्मस्वामिनीदाक्ष्य ५०५ इत्युक्तो नैगमाख्येन ३७६ इन्द्रः श्वेतश्च रामान्तौ २२४ इत्यात्मानं तिरोधाय इत्युक्त्वा काललब्ध्येव २२५ इन्द्रकोशवृहद्यन्त्रैःइत्यात्मानं विनिन्द्यैनं ४६० इत्युक्त्वा क्षुत्पिपासादि. १५१ इन्द्रजित्प्रमुखान्भूपइत्यादि चिन्तयन् राज्य इत्युक्त्वा तौ सुरौ सूक्तं १३६ इन्द्रजित्सेन्द्रचर्मातिइत्यादि चिन्तयन् सद्य- १६१ इत्युक्त्वाऽऽरोप्य तां खेटो १५३ इन्द्रनीलच्छर्षि देहं २६३ इत्यादि तत्त्वसर्वस्पं २४४ इत्युक्त्वा वैरिनाशार्थ- २६६ इन्द्रवर्माभिधानेन ३१५, ३२२ इत्यादितद्वयो योग्यइत्युत्क्यास्तद्विजोद्भूत- ४७५ इन्द्रियार्थेषु संसक्तो इत्यादि तेन गम्भीर- ६५ इत्युक्त्वा स्वयमित्वानु- ૪૨ इन्द्रोपेन्द्रादिसेनान्तौ १६१ इत्यादियुक्तिमद्वाग्भिः इत्युक्ते देव किं सत्य इभ्यात्कृती सुतो भावी ५३१ इत्यादियुक्तिवादेन २३६ इत्युक्त्यैव परीत्य १७२ इमां तद्गर्वदुर्भाषां ३१० इत्यादिशति वां देव- . इत्युग्रवंशवार्थीन्दो इमा रम्या महानद्य- १८८ इत्यादिहेतुभिर्जातिइत्युग्रसेनवाचोद्यत् ३८५ इमे द्वे दीक्षिते केन ૫૨૪ इत्यादेशं समाकर्ण्य ४१८ इत्युच्चैर्गणनायको ४०५ इमे राज्यस्थिते प्राज्ञैः २८३ इत्याधिपत्यमासाद्य २०७ इत्युदात्तवचोमाला ५२ इमं कन्येति सम्पृष्टा ४२० इत्यारोपितरत्नोरुइत्युदात्तो मनोम्भोधौ इयन्तोऽस्मिन्भविष्यन्ति इत्यारोप्य सुते राज्य २३८ इत्युदीर्य कुमारं तं १८८ इवोश्वासिना गज २६८ इत्यारोप्यासनं स्वर्णइत्युदीर्यार्पयामास ३६६ इष्टं तस्मिन्मयाभीष्टो ४७७ इत्याहतोक्तं तत्तथ्यं ४७८ इत्युद्धतोदितैः कोप२६६ इष्टाष्टादशधान्यानां ८८ इत्याविष्कृतसश्चिन्तः ३६ इत्युपायमसावाह २७६ इह क्षत्रपुरे दारु ११७ इत्याशापाशमाच्छिद्य इत्यृजुसूत्रभावेन स ३३ इह जम्बूमति द्वीपे १,२१३,४०३ इत्याश्वासं मुनिस्तस्त ४६१ इत्येकान्ते वचस्तस्य ३२७ / इह धर्मोपदेशेन ५३७ इत्याह तं मुनिः सोऽपि ५३६ | इत्येतदुक्तं ज्ञात्वापि ४३६ इह पूर्वविदेहेऽस्ति ४०२ इत्याह तद्वचः श्रुत्वा १६२, २६६ | इत्येतदुक्तमाकर्ण्य २८५ इह प्रत्येकमेतेषां ११६ २६०, ३६३ । इत्येतदभिधायाशु- ४६६ इह प्रेम्णागतोऽस्मीति २८५ इत्याहतुः खगेशोऽस्तु १४७ इत्येतदुपदेशेन इह लोकादिपर्यन्त- २३६ इत्याह तौ च किं इत्येतानि समस्तानि १६८ इह सवासिभिभूपैः ५४७ इत्याह वचनाभीषु ५६३ इत्येवं प्रेरितस्तेन १६८ इह सचिवतनूजइत्याह सादरं सापि ૨૬ इत्यौदासीन्यमापन्ना ५४० इहाप्यवश्यमेष्यन्ति ४२१ इत्याह सोऽपि तद्वाक्यइदं च स्वयमाहासौ इहैव भारते क्षेत्रे ३०५ २५० इत्याह सोऽपि सुष्ठुक्तं ५२२ इदञ्चावश्यकर्तव्यं ४८३ इहैव श्रीधराख्यस्य ६३ इत्याहुः सोऽपि तच्छ्रुत्वा ४१४ | | इदं तावद्विचाराई २७२ इत्याहैतद्वचः श्रुत्वा | इदं प्रकृतमत्रान्य-२६२,५१३,५१८ ईदृश्येतत्प्रमाणानि १०६ इत्युक्तं तदमात्यस्य २३६ इदं प्रत्येयमस्योक्तं १५१। ईदृशं संसृतेर्भावं ११३ इत्युक्तवन्तौ तत्कोप इदमन्यत्कचित्कश्चि- ५४१ ईदृशी नश्वरी ज्ञाता इत्युक्तांस्ततः सर्वे | इदमन्यादतः किञ्चि- १४ | ईशानेन्द्रो विदित्वैत- १६४ Ful १४६ ५२१ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002728
Book TitleUttara Purana
Original Sutra AuthorGunbhadrasuri
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year2000
Total Pages738
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Mythology
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy