SearchBrowseAboutContactDonate
Page Preview
Page 615
Loading...
Download File
Download File
Translation AI Generated
Disclaimer: This translation does not guarantee complete accuracy, please confirm with the original page text.
## Verse Number Index **87** **358** **15** **253** **548** **223 376** **155** **m Mmmmmm** **iti Vamanarupena** **iti Bishatatattvam** **iti Vidvatsabhamadhye** **iti Vinyasite Sainye** **iti Visvabhuvam Bhuyah** **iti Vrudhoktimakarnnya** **iti Sankhan Pristo'sau** **iti Shabdarthagambhira** **iti Srimadganadhisha** **iti Srivijayam Doa** **iti Srutava Munervakyam** **iti Srutava Vacho Rasha** **iti Srutya Samagatya** **iti Samsarasadbhavam** **iti Sangotavinadadi** **iti Sa Cintayan Labdha** **iti Sancintay Tau** **iti Sancintaya Sanjata** **iti Satpatrasampanna** **iti Satpatranishpanna** **iti Sadya Tato Dutau** **iti Santushya Tatsarva** **iti Sampurna Rajyay** **iti Samprashnayamas** **iti Sarva Manohari** **iti Sarva Samakarnnya** **iti Sarvamidam Srutava** **iti Sarve'pi Sangatya** **iti Sarva Samaasina** **iti Sa Tadvacah Srutava** **iti Savedy Bhupalam** **iti Sitavacah Srutava** **iti So'pi Kathamittham** **iti So'pi Dayalutvai** **iti So'pi Samasanna** **iti Syadvadasandistrtam** **iti Swakulyogyay** **iti Swagatavrittant** **iti Swapunyamahatmya** **iti Swaputrapautraadi** **iti Swanujasamprashna** **iti Smaram Sca Bhavyanam 186** **ityapraksham Tadavoca- 502 265** **iti Stutvadikalpesho** **ityaprakshit Tato'smabhih 505** **iti Hastatalasphalane 267** **ityaprakshid Asau Vasy 168 381** **iti Hitakritavedi** **ityaprakshis Tam Sapi 271** **ityadi Kudrustant- 365** **ityaprakshinnapo'pyasya 215** **ityadam Janatasaven** **ityabravittadakarnnya 146 363** **hitadamuchitam Karya** **ityabravittataday 363** **imam Saptham Gantum** **ityabravidadah Srutava 555** **ito Jalnidhesttire** **ityabravidasau So'pi Ito'tiduppamot sarpinya 556** **ityabravidiyam Hetuh 513** **ito Dhanyapurabhyarna- 550** **ityabhistrayamansya** **ito Nalinaketu Sca 182** **ityamaatyasya Durvrittam 366** **ito Lankamadhisthaya 284** **ityamuncat Sahayai stai 467** **ito Vinitanagaraat** **ityayenayatenaiva 358** **ito'sva Greevacakresho 145** **ityavadi Tatatah Papi 265** **ito'smin Dashame Bhavi 456** **ityavadi Tdakarnnya 163, 262 175** **ittham Gautamavaktradharajalasadva- 565** **ityavocattadakarnnya** **ittham Swakritasamstotrah** **ityavochad Asau Chaita- 358 116** **ittham Tenengitashena** **ityavocannvacastesha- 208** **ittham Sodashabhavanahita** **ityasesham Ganeshokt- 416 147** **ityagrasanamaasthaya 521** **ityastavinsatibhutava** **ityatah So'bravid Brahi 523** **ityasabhyam Asodhavya 142** **ityatastadvacah Srutava** **ityasavapi Yogyena 540** **ityato'laksundary 513** **ityasau Ca Ganadhisha- 530 480** **ityatyatarjayat So'pi** **ityaso Tairadhikshiptah 521 566** **ityatra Parashabdarth 106** **ityasau Singhachandroktam 114 353** **ityadhyakshiptan So'pi 407** **ityasya Rajyasampraptau 35 271** **ityanalocitarthasya** **ityasya So'pi Vagjaaj 480** **ityanalocyakaryangam 65** **ityasya Dhenumaaday 225 165** **ityanujnatasarvangam** **ityasya Prahino'tpatram 551 106** **ityanusrenikaprashna 472** **ityakarnitatadvakyah 262** **ityanena Sa Mantri Ca 276** **ityakarnnya Tadoctum** **ityantastattvato Jnatva 56** **ityakarnnya Phanindrast- 108 465** **ityanyo'nyakathakale 360** **ityakarnnya Vachastasya 334** **ityanyo'nyanvitapatya- 146** **ityakarnnya Sudharmaakhya- 527 266** **ityanvato'njanasunnu** **ityakalayya Kalaadi 254** **ityanvayungkt Sugreevah 297** **ityakalayya Ko
Page Text
________________ श्लोकानामकाराद्यनुक्रमः पू८७ ३५८ १५ २५३ ५४८ २२३ ३७६ १५५ m Mmmmmm इति वामनरूपेण इति बिशाततत्तत्वं इति विद्वत्सभामध्ये इति विन्यासिते सैन्ये इति विश्वभुवं भूयः इति वृद्धोक्तिमाकर्ण्य इति शङ्खन पृष्टोऽसौ इति शब्दार्थगम्भीरइति श्रीमद्गणाधीशइति श्रीविजयं दोा . इति श्रुत्वा मुनेर्वाक्यं इति श्रुत्वा वचो राशा इति श्रुत्या समागत्य इति संसारसद्भावं इति सङ्गोतवीणादिइति स चिन्तयन् लब्धइति सञ्चिन्त्य तौ इति सञ्चिन्त्य सञ्जातइति सत्पात्रसम्पन्नइति सत्पात्रनिष्पन्नइति सद्यस्ततो दूतौ इति सन्तुष्य तत्सर्वइति सम्पूर्णराज्याय इति सम्प्रश्नयामास इति सर्व मनोहारि इति सर्व समाकर्ण्य इति सर्वमिदं श्रुत्वा इति सर्वेऽपि संगत्य इति सर्व समासीनाइति सा तद्वचः श्रुत्वा इति सावेद्य भूपालं इति सीतावचः श्रुत्वा इति सोऽपि कथामित्थं इति सोऽपि दयालुत्वाइति सोऽपि समासन्नइति स्याद्वादसन्दृष्टं इति स्वकुलयोग्याय इति स्वगतवृत्तान्तइति स्वपुण्यमाहात्म्यइति स्वपुत्रपौत्रादिइति स्वानुजसम्प्रश्ना इति स्मरंश्च भव्यानां १८६ | इत्यप्राक्षं तदावोच- ५०२ २६५ । इति स्तुत्वादिकल्पेशो इत्यप्राक्षीत्ततोऽस्माभिः ५०५ इति हस्ततलास्फालनेन २६७ इत्यप्राक्षीदसौ वास्य १६८ ३८१ इति हितकृतवेदी २११ इत्यप्राक्षीस तां सापि २७१ इतीत्यादिकुदृष्टान्त- ३६५ इत्यप्राक्षीन्नपोऽप्यस्य २१५ પૂ૨૨ इतीदं जनतासवें इत्यब्रवीत्तदाकर्ण्य १४६ ३६३ हीतदमुचितं कार्य इत्यब्रवीत्तदादाय इतीमं शपथं गन्तुं इत्यब्रवीददः श्रुत्वा ५५५ । इतो जलनिधेस्तीरे इत्यब्रवीदसौ सोऽपि इतोऽतिदुप्पमोत्सर्पिण्या ५५६ इत्यब्रवीदियं हेतुः ५१३ इतो धान्यपुराभ्यर्ण- ५५० इत्यभिष्ट्रयमानस्य इतो नलिनकेतुश्च १८२ इत्यमात्यस्य दुर्वृत्तं ३६६ इतो लङ्कामधिष्ठाय २८४ इत्यमुञ्चत्सहायैस्तै ४६७ इतो विनीतानगरात् २६५ इत्ययेनायतेनैव ३५८ इतोऽश्वग्रीवचक्रेशो १४५ इत्यवादीत्ततः पापी २६५ इतोऽस्मिन्दशमे भावी ४५६ इत्यवादीत्तदाकर्ण्य . १६३, २६२ १७५ इत्थं गौतमवक्त्रधारिजलसद्व-५६५ इत्यवोचत्तदाकर्ण्य इत्थं स्वकृतसंस्तोत्रः इत्यवोचदसौ चैत- ३५८ ११६ इत्थं तेनेङ्गितशेन इत्यवोचन्वचस्तेषा- २०८ इत्थं षोडशभावनाहित इत्यशेषं गणेशोक्त- ४१६ १४७ इत्यग्रासनमास्थाय ५२१ इत्यष्टाविंशतिर्भूत्वा ५२३ इत्यतः सोऽब्रवीद् ब्रहि इत्यसभ्यमसोढव्यं १४२ इत्यतस्तद्वचः श्रुत्वा इत्यसावपि योग्येन ५४० इत्यतोऽलकसुन्दर्या ५१३ इत्यसौ च गणाधीश- ५३० ४८० इत्यत्यतर्जयत्सोऽपि इत्यसो तैरधिक्षिप्तः ५२१ ५६६ इत्यत्र परशब्दार्थे १०६ इत्यसौसिंहचन्द्रोक्तं ११४ ३५३ इत्यध्यक्षिपतां सोऽपि ४०७ इत्यस्य राज्यसम्प्राप्तौ ३५ २७१ इत्यनालोचितार्थस्य ধও इत्यस्य सोऽपि वाग्जाज४८० इत्यनालोच्यकार्याङ्गं ६५ इत्यस्या धेनुमादाय २२५ १६५, इत्यनुज्ञातसर्वाङ्ग ४६८ इत्यस्याः प्राहिणोत्पत्रं ५५१ १०६ इत्यनुश्रेणिकप्रश्ना ४७२ इत्याकर्णिततद्वाक्यः २६२ इत्यनेन स मन्त्री च २७६ इत्याकर्ण्य तदोक्तं १७६ इत्यन्तस्तत्त्वतो ज्ञात्वा ५६ । इत्याकर्ण्य फणीन्द्रस्त- १०८ ४६५ इत्यन्योऽन्यकथाकाले ३६० इत्याकर्ण्य वचस्तस्य ३३४ इत्यन्योऽन्यान्वितापत्य- १४६ इत्याकर्ण्य सुधर्माख्य- ५२७ २६६ इत्यन्वतोऽञ्जनासूनु इत्याकलय्य कालादि२५४ इत्यन्वयुङ्क्त सुग्रीवः ૨૯૭ इत्याकलय्य को दोषो २६० इत्यन्वाख्यत् स तच्छ्रुत्वा १५१ इत्याकलय्य याथात्म्य इत्यपश्यत्तदैवैन २२ इत्याकाशे विमानस्ता- २६६ १८५ इत्यपायं विचिन्त्यैकं इत्वरीः सम्पदस्त्यक्त्वा १६३ । इत्यपृच्छदसौ चाह ४३२ | इत्याख्यत्तत्समाकर्ण्य ५०० २२३ દ૨ ३०६ ૨૪દ ५३५ ३०६ ३८८ ५२६ ३०७ ૬૨૨ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002728
Book TitleUttara Purana
Original Sutra AuthorGunbhadrasuri
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year2000
Total Pages738
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Mythology
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy