SearchBrowseAboutContactDonate
Page Preview
Page 613
Loading...
Download File
Download File
Translation AI Generated
Disclaimer: This translation does not guarantee complete accuracy, please confirm with the original page text.
Jain Terms Preserved in English Translation: 200 453 514 14 536 218 Shlokanamakaradyanukramah 585 Shraddhaya samyamam praptya 176. Praptair duhkhena tad duhkhad 303 / Avartani samgrahaṇi 164 adaya sadhurmudhanyam 106. Shrapasyashutvam ityaha 465 Shravansanstatra nishchata 465 Shradhavanindita bhoga- 211 Abhashyamanamakshipya 284 | Avam tapah karishyava 424 Shradhavenacchhinattantri 356 Abhyamadyantadanabhya- 76 Shravam tvamaagatau 146 Adikalyanasatpuja. Shramadhyam rasikamula Shravam sannyas'ya tatraiva Adititirthakrito jyeshtha- 446 | Shramananti puranashah 312 Shravabhyamavayoh karya- 253 Adibhattarakotpanna Shramulatkaryamakhyaya 462 Avamaprashnayavedam 176 Shradimadhy'antag'ambhi. 438 Amladbhasmitam vikshya 433 Aveshinidashammanya 164 Shradim narake tasma- 565 Amrah kramah phalairnmrah 166 Prashasyasi sukham supta Shradityadapadashailendra 314 Ayagajapuram priti'h 510 Shrashaasyasi sukham supta Shraditya'bhas'tato meruḥ 116 Ayasanyagnit'rptani 425 Ashcharyapancakam chapi _89 Shraditya'bhas'tada devo 107 Ayanntamavadhitsopa 460 Ashvasau me prahetavyo 64 Shraditya'bhah sa evaha'n Prayanti durato drish'tava 155 Ashtashthaprthibhaga- 456 Adityo'dgamavela'yam Ayuh paramasankhyatah Ashadhamasi jyotsna'yah 425 Shradyacakrivadeshopa Ayur dashasa'hasrani 333 Ashadhasya shukle paksha 460 Shradyajanmano lobha- 110 Ayurante tatastasmin na Prashad'he svatiyoge ta. 333 Shradyashreni samaruhya 161 Shrayurante'vadhistha'na Shrashtahnikanmahapuja 336 Shradhanapriti suprit'i- 177 Ayurante samadhana Asanshchakratapatra'si ૨૪૨ Adharadheyabhavopa Shrayuranyaccha vidhvamsi Shrasaktisteshu cedasti 226 Adhavanntam vilokya'sau 375 Shrayurevantakopa'ntas'tham Prasadyaikadashangoru Adhikyam chakshushoh prahuh 205 Shrayushite chaturbhage Shrasisisihara'tho. 216 Shradhikyad bhavaleshe'va Shrayushopa'nte sa'nnyas'ya Shrasidihava malaye 326 Pradhipatyam tadavapyam 104 Ayushopa'nte samadhana Astam tavadida'n bhara 108 Adhipatyam trikhandas'ya 176 Ayushoh vasatih kaye Shrastamanyatra tadbhitya 64 Shradhipatyam dvayoh shreṇyo- 148 Shraranale'na sammibham 466 Shrastamana'dinigala- 568 Shranandanatakam cha'sya 57 Prara'mbya virahavrtam 323 Shrasavasy'a cha samrodha'h Anandas'tasya bharyaya'n 404 Aryikaṇancha dikshaya'h 361 Ahantumasa'marthah sma 367 Anamnramara'bhunabaschara'shirah 326 Arshama'trashrute'n cha'sta Shrahamindram sukham muk'hya- 26 Panayya tena nirmaya 264 Ahartumudyatah sarve Shrarshampasaka'vedokta 360 258 Shranushangikamettatte Shraharamdharma'mitrakhy'ah 215 Aradhana'n samaradhya 250 Shranetum tanyashakya'ni Aharadityayotsarga'h 16. Praru'hya jambavanyuddhe Shrapanchamakshitiv'yapti Shrahitanymata'h santu Shraruhya navamambhodhi 486 Shrapanchamavaneratma- 245 Ahito dehina dehe Shraruhya shatrusainyasya Shrapatadrdddhapaksha'ni- 320 Ahito bahudhamo'hapa'raruhya shivika surya Arudhaturyacha'ritram Ahutopa'si mahishena 228 Apatanti vilokyo'lka- 68 Shraropyata chapaudhan 380 Shrapandugandmabha'si Arogyam shivikame'vam 540 [I] Praptapurṇayauvanara'mbha 511 Shrarohashivika'n tasma- 262, Ikshvakuh kashyapo gham'sha- 56-67 Shrapeturnabhasasta'da Alambya lakshanairl'ayam Ikshvakuvam'shavikhy'ato Shraptagamodina'natva- 158 Alocya mantribhih sard'dha- 156 . Ikshvakoh padmanabhasya 238 Shrasah katipayairev ૨૨૪ Avarja'yantyah keshana'n 485 Ingitaishcheshṭitaistasya'h 506 74 16 464 226 36 505 66
Page Text
________________ २०० ४५३ ५१४ १४ ५३६ २१८ श्लोकानामकाराद्यनुक्रमः ५८५ श्रादाय संयमं प्राप्य १७६ । प्राप्तैर्दुःखेन तदुःखाद् ३०३ / आवर्तनी संग्रहणी १६४ आदाय साधुमूर्धन्यं १०६ । श्राप्स्यस्याशुत्वमित्याह ४६५ श्रावसंस्तत्र निश्शत ४६५ श्रादावनिन्दिताभोग- २११ आभाषमाणमाक्षिप्य २८४ | अावां तपः करिष्याव ४२४ श्रादावेवाच्छिनत्तन्त्री ३५६ आभ्यामाद्यन्तदानाभ्या- ७६ श्रावां त्वामागतौ १४६ आदिकल्याणसत्पूजा । श्रामध्यं रसिकामूला श्रावां संन्यस्य तत्रैव आदितीर्थकृतो ज्येष्ठ- ४४६ | श्रामनन्ति पुराणशाः ३१२ श्रावाभ्यामावयोः कार्य- २५३ आदिभट्टारकोत्पन्न श्रामूलात्कार्यमाख्याय ४६२ आवामप्रश्नयावेदं १७६ श्रादिमध्यान्तगम्भी. ४३८ अाम्लाद् भस्मितं वीक्ष्य ४३३ आवेशिनी दशम्मन्या १६४ श्रादिम नरके तस्मा- ५६५ अाम्राः क्रमाः फलैर्नम्राः १६६ प्राशास्य स्त्रीत्ववदात्रा श्रादित्यपादशैलेन्द्र ३१४ आयगाजपुरं प्रीतिः ५१० श्राशास्यासी सुखं सुप्ता श्रादित्याभस्ततो मेरुः ११६ आयसान्यग्नितृप्तानि ४२५ आश्चर्यपञ्चकं चापि ___८९ श्रादित्याभस्तदा देवो १०७ अायान्तमवधीत्सोऽपि ४६० आश्वसौ मे प्रहेतव्यो ६४ श्रादित्याभः स एवाहं प्रायान्ती दूरतो दृष्टवा १५५ आषष्ठपृथिवीभागा- ४५६ आदित्योद्गमवेलायाम् आयुः परमसङ्ख्यातः आषाढमासि ज्योत्स्नायाः ४२५ श्राद्यचक्रिवदेषोऽपि आयुर्दशसहस्राणि ३३३ आषाढस्य सिते पक्ष ४६० श्राद्यमाजन्मनो लोभ- ११० आयुरन्ते ततस्तस्मिन्ना प्राषाढे स्वातियोगे त. ३३३ श्राद्यश्रेणी समारुह्य १६१ श्रायुरन्तेऽवधिस्थान श्राष्टाह्निकमहापूजा ३३६ श्राधानप्रीतिसुप्रीति- १७७ आयुरन्ते समाधाना आसंश्चक्रातपत्रासि ૨૪૨ आधाराधेयभावोऽयश्रायुरन्यच्च विध्वंसि श्रासक्तिस्तेषु चेदस्ति २२६ अाधावन्तं विलोक्यासौ ३७५ श्रायुरेवान्तकोऽन्तस्थं प्रासाद्यैकादशाङ्गोरुआधिक्यं चक्षुषोः प्राहुः २०५ श्रायुषीते चतुर्भागे श्रासीसिहरथो. २१६ श्राधिक्याद्भावलेश्येव श्रायुषोऽन्ते स संन्यस्य श्रासीदिहैव मलये ३२६ प्राधिपत्यं तदावाप्यं १०४ आयुषोऽन्ते समाधान अास्तां तावदिदं भर १०८ आधिपत्यं त्रिखण्डस्य १७६ आयुषो वसतिः काये श्रास्तामन्यत्र तद्भीत्या ६४ श्राधिपत्यं द्वयोः श्रेण्यो- १४८ श्रारनालेन सम्मिभं ४६६ श्रास्तामनादिनिगल- ५६८ श्रानन्दनाटकं चास्य ५७ प्रारम्य विरहावृत्तं ३२३ श्रासवस्य च संरोधः अानन्दस्तस्य भार्यायां ४०४ आर्यिकाणाञ्च दीक्षायाः ३६१ अाहन्तुमसमर्थाः स्म ३६७ आनम्रामरभूनभश्चरशिरः ३२६ आर्षमत्रश्रुतें चास्त श्राहमिन्द्रं सुखं मुख्य- २६ पानाय्य तेन निर्माय २६४ आहर्तुमुद्यताः सर्वे श्रार्षांपासकवेदोक्त ३६० २५८ श्रानुषङ्गिकमेत्तत्ते श्राहारं धर्ममित्राख्यः २१५ आराधनां समाराध्य २५० श्रानेतुं तान्यशक्यानि अाहारादित्रयोत्सर्गः १६. प्रारुह्य जाम्बवंयुद्धे श्रापञ्चमक्षितिव्याप्त श्राहितान्यमताः सन्तु श्रारुह्य नावमम्भोधि ४८६ श्रापञ्चमावनेरात्म- २४५ अहितो देहिना देहे श्रारुह्य शत्रुसैन्यस्य श्रापतद्गृद्धपक्षानि- ३२० आहितो बहुधा मोहापारुह्य शिविका सूर्य आहूतोऽसि महीशेन २२८ आपतन्ती विलोक्योल्का- ६८ श्रारुढतुर्यचारित्र २०६ श्रायद्वा प्रसनौधैः ४६३ श्रापत्य खादशनिवद्- ३७३ श्रारोपयत चापौधान् ३८० श्रापाण्डुगण्डमाभासि आरोग्य शिविकामेवं ५४० [इ] प्रापूर्णयौवनारम्भा ५११ श्रारोह शिविकां तस्मा- २६२, इक्ष्वाकु: काश्यपो घंश- ५६-६७ श्रापेतुर्नभसस्तदा आलम्ब्य लक्षणैर्लयं इक्ष्वाकुवंशविख्यातो श्राप्तागमोदिनानात्वा- १५८ आलोच्य मन्त्रिभिः सार्द्ध- १५६ । इक्ष्वाकोः पद्मनाभस्य २३८ श्रासः कतिपयैरेव ૨૨૪ आवर्जयन्त्याः केशानां ४८५ इङ्गितैश्चेष्टितैस्तस्याः ५०६ ७४ १६ ४६४ २२६ ३६ ५०५ ६६ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002728
Book TitleUttara Purana
Original Sutra AuthorGunbhadrasuri
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year2000
Total Pages738
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Mythology
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy