SearchBrowseAboutContactDonate
Page Preview
Page 612
Loading...
Download File
Download File
Translation AI Generated
Disclaimer: This translation does not guarantee complete accuracy, please confirm with the original page text.
584 Mahapuraana, Uttara Puraana 44 206 376 460 Ashraana Yadvibhootyasmai 510 Asti Jeevah Sa Chopaattah. 467 Aho Paapasyako'pyesha 266 Ashvagreevaa Kharagreevaa 146 Asti Dwijatanoojaayaa 473 Aho Pravridhdham Agnanaam 455 Ashvagreevasutaau Rat. 184 Astu Karnaamidhaano'ya- 346 Ahobihi Kaichidasaady 362 Ashvagreevascha Sambhraantah 146 Astu Kaayah Shuchi Sthaasnu 89 Ahobihi Bahubhi Shaataa 535 Ashvagreevasya Kanak- 142 Astu Chenmatsya Bandhaadi- 272 [Aa] Ashvagreevena Devena 146 Astu Va Nahatavyakti- 273 Shraakanthapurnahaaro'pi 350 Ashvagreeve Ta Ete'pi 142 Astu Saankhyaadya Vaadaanaam- 470 Shraakakrushta Nirmuhkta- 310 Ashvagreevo'grimo Neela- 142 Asmatkumaarayostatra 276 Shraakarnay Tatpuraanacha 412 Ashvaakritidharam Devam 376 Asyatra Pushkaradweepah Shraakarnay Naaradaadoot 104 Ashvai Rathaigajendrashcha 453 Asyatra Vishayo'ngaakhyah 526 Aakaarenaiva Kanyaartha 224 Ashtamo'bhoot Tripruishthaakhyo 561 Asyanyo'pi Taduchchitya- 286 Aakroshdbhi Saakaarunyo 516 Ashtaashashtisahasrokt- 100 Asyeva Deva Tava Chaudayi- 571 Aakhyaay Dharmayaathaatmyam 536 Ashtaangaani Nimittaani 150 Asyeva Sushrutaakhyaatam 142 Shraagatah Kamsamanjashaa 363 Ashtaadasha Sama Lakshaa 89 Asthaanastham Sameekshyaiva 168 Aagataamantare Drishtava 176 Ashtaadhikasahasrena 378 Asthiraadyashubhaanyeva 558 Aagataameva Matputree 302 Ashtaapadamayaih Kumbhai 153 Asmin Khagapuraadheesha- 132 Shraagaty Nripaterane Ashtaavangulayastasya Asmin Janmanyamumannye 100 Aagatyaabhyarchya Vanditvaa 536 Ashtaavinshatipoorvaanga- 68 Asmijvalaakaraalaanau Aagantaasmai Punarnetu Ashtaavinshatirasyaasan 236 Asmin Trilokprajnaasi 117 Aagaamyutsarpini Kaala- 473 Ashtottarasahasroru 323 Asminnevaabhavatttirthe 132 Aagraham Nigraham Krutvaa Ashtopavaasamaadaaya 376 Asminvidehe Poorvasmin 537 Praachaarah Keedrishastesha- 556 Ashtau Vijayaraamaadyaa 327 Asminnevojayinyaakhy- 404, 488 Shraachchhidyaham Graheeshyaami Ashtau Shishtaamaanini 18 Asminnaraavate Khyaate 182 Shraajnaa Yadyasti Devasya Asankhyadevadevee day 17, 123 Asminnairaavate Ratnapure 186 Shraacharyapanchakam Praapy 404 Asankhyaato Marutsanghah Asminnuttarashrenyaam- 142 Shraatriteeyabhavaattasya 84 Asanyamaadikam Sarvam Asyatmaabodhasadbhaava Shraatasaamaayikah Shuddhaya 437 Asanyame Trayam Dve Stah 55 Asyavayavabhaavaatte Shraatmana Mantribhirbandhu- 253 Asanghtamaanaasevya Asyaiva Tirthasantaane 428 Shraatmano Ghaatake Traayake 556 Asahya Vedanaatasya Asyotpattou Samutpatti Aatmapradeshasanchaaro 156 Asaarapraaggreetaartha 138 Aham Kil Sukhee Saukhya- 73 Aatmastavonyninda Cha 521 Asi Daanavibhaagajo Aham Gurustapasveeti Shraatmasnushaamalankartu 551 Asi Shankho Dhanuchchakram 148 Ahacha Tannimittora 447 Aatmaayamaatmanaatmaaya. Asuraatvam Samaasaady 177 Aham Prabhurmaamaayam Kim 436 Shraatmendriyaayuristaartha Asau Kadaachidaashaadh Aham Mama Shubham Nityam Shraadade Sanyam Pashcha- 351 Shraasau Manoharodiyaane Aham Satyandharaadheesha 525 Shraadaajaineshwaram Roopam 148 Asau Maasopavaasaante 538 Aham Anyaditi Dvaabhyaam 66 Shraadaatumichchhato Gantum Astambhyudyataroko Va Ahaaryatadvisham Jnaatvaa 154 Shraadaatsanyamamaasaady 16 Asti Kim Naasti Va Jeevah. 467 Ahimsavaataraksharth 556 Shraadaay Krutrimangam 360 Asti Cheddravyamaekam Te 178 Ahimsaalakshanam Dharmam 263 Shraadaay Taam Yathaayogya 170 Asti Tatrayeva Desho'nyo- 61 Ahimsaalakshano Dharmo 201 Shraadaay Dheemaamstaam Vidya 412 Asti Mandodarinaam 263 | Ahirva Swaakrutaavaasah 1
Page Text
________________ ५८४ महापुराणे उत्तरपुराणम् ४४ २०६ ३७६ ४६० अश्राणयद्विभूत्यास्मै ५१० अस्ति जीवः स चोपात्त. ४६७ अहो पापस्य कोऽप्येष २६६ अश्वग्रीवाः खरग्रीवा १४६ अस्ति द्विजतनूजाया ४७३ अहो प्रवृद्धमज्ञानं ४५५ अश्वग्रीवसुतौ रत. १८४ अस्तु कर्णामिधानोऽय- ३४६ अहोभिः कैश्चिदासाद्य ३६२ अश्वग्रीवश्च सम्भ्रान्तः १४६ अस्तु कायः शुचिः स्थास्नुः ८९ अहोभिर्बहुभिर्शाता ५३५ अश्वग्रीवस्य कनक- १४२ अस्तु चेन्मत्स्यबन्धादि- २७२ [आ] अश्वग्रीवेण देवेन १४६ अस्तु वा नाहतव्यक्ति- २७३ श्राकण्ठपूर्णहारोऽपि ३५० अश्वग्रीवे त एतेऽपि १४२ अस्तु साङ्खयादिवादानां- ४७० श्राककृष्टनिर्मुक्त- ३१० अश्वग्रीवोऽग्रिमो नील- १४२ अस्मत्कुमारयोस्तत्र २७६ श्राकर्ण्य तत्पुराणञ्च ४१२ अश्वाकृतिधरं देवं ३७६ अस्त्यत्र पुष्करद्वीपः श्राकर्ण्य नारदादूत १०४ अश्वै रथैर्गजेन्द्रश्च ४५३ अस्यत्र विषयोऽङ्गाख्यः ५२६ आकारेणैव कन्यार्था २२४ अष्टमोऽभूत् त्रिपृष्ठाख्यो ५६१ अस्त्यन्योऽपि तदुच्छित्या- २८६ आक्रोशद्भिः सकारुण्यो ५१६ अष्टषष्टिसहस्रोक्त- १०० अस्त्येव देव तव चौदयि- ५७१ आख्याय धर्मयाथात्म्यं ५३६ अष्टाङ्गानि निमित्तानि १५० अस्त्येव सुश्रुताख्यातं १४२ श्रागतः कंसमञ्जषा ३६३ अष्टादशसमाः लक्षाः ८९ अस्थानस्थं समीक्ष्यैव १६८ अागतामन्तरे दृष्ट्वा १७६ अष्टाधिकसहस्रेण ३७८ अस्थिराद्यशुभान्येव ५५८ अागतामेव मत्पुत्री ३०२ अष्टापदमयैः कुम्भैः १५३ अस्मिन् खगपुराधीश- १३२ श्रागत्य नृपतेरने अष्टावङ्गुलयस्तस्य अस्मिन् जन्मन्यमुमन्ये १०० आगत्याभ्यर्च्य वन्दित्वा ५३६ अष्टाविंशतिपूर्वाङ्ग- ६८ अस्मिज्वालाकरालानौ अागन्तास्मै पुनर्नेतुअष्टाविंशतिरस्यासन् २३६ अस्मिन् त्रिलोकप्रज्ञासि ११७ अागाम्युत्सर्पिणीकाल- ४७३ अष्टोत्तरसहस्रोरु३२३ अस्मिन्नेवाभवत्तीर्थे १३२ आग्रहं निग्रहं कृत्वा अष्टोपवासमादाय ३७६ अस्मिन्विदेहे पूर्वस्मिन् ५३७ प्राचारः कीदृशस्तेषा- ५५६ अष्टौ विजयरामाद्याः ३२७ अस्मिन्नेवोजयिन्याख्य-४०४,४८८ श्राच्छिद्याहं ग्रहीष्यामि अष्टौ शिष्टतमानि १८ अस्मिन्नरावते ख्याते १८२ श्राज्ञा यद्यस्ति देवस्य असंख्यदेवदेवीडय १७,१२३ अस्मिनैरावते रत्नपुरे १८६ श्राश्चर्यपञ्चकं प्राप्य ४०४ असंख्यातो मरुत्सङ्घः अस्मिन्नुत्तरश्रेण्याम- १४२ श्रातृतीयभवात्तस्य ८४ असंयमादिकं सर्वअस्यात्माबोधसद्भावा श्रात्तसामायिकः शुद्धया ४३७ असंयमे त्रयं द्वे स्तः ५५ श्रस्यावयवभावात्ते श्रात्मना मन्त्रिभिर्बन्धु- २५३ असंहतमनासेव्यअस्यैव तीर्थसन्ताने ४२८ श्रात्मनो घातके त्रायके ५५६ असह्यवेदनातस्य अस्योत्पत्तौ समुत्पत्ति आत्मप्रदेशसञ्चारो १५६ असारप्राग्गृहीतार्थ १३८ अहं किल सुखी सौख्य- ७३ अात्मस्तवोऽन्यनिन्दा च ५२१ असि दानविभागजो अहं गुरुस्तपस्वीति श्रात्मस्नुषामलङ्कर्तु ५५१ असिः शङ्खो धनुश्चक्रं १४८ अहश्च तन्निमित्तोर ४४७ अात्मायमात्मनात्माय. असुरत्वं समासाद्य १७७ अहं प्रभुर्ममायं किं ४३६ श्रात्मेन्द्रियायुरिष्टार्थअसौ कदाचिदाषाढ़अहं मम शुभं नित्यं श्राददे संयम पश्चा- ३५१ श्रसौ मनोहरोद्याने अहं सत्यन्धराधीशा ५२५ श्रादाजैनेश्वरं रूपं १४८ असौ मासोपवासान्ते ५३८ अहमन्यदिति द्वाभ्यां ६६ श्रादातुमिच्छतो गन्तुं अस्तमभ्युद्यतार्को वा अहार्य तद्विषं ज्ञात्वा १५४ श्रादात्संयममासाद्य १६ अस्ति किं नास्ति वा जीव. ४६७ अहिंसावतरक्षार्थ ५५६ श्रादाय कृत्रिमं रागं ३६० अस्ति चेद् द्रव्यमेकं ते १७८ अहिंसालक्षणं धर्म २६३ श्रादाय तां यथायोग्य १७० अस्ति तत्रैव देशोऽन्यो- ६१ अहिंसालक्षणो धर्मों २०१ श्रादाय धीमांस्तां विद्या ४१२ अस्ति मण्डोदरीनाम २६३ | अहिर्वा स्वाकृतावासः १३७ | श्रादाय विद्धवान् लक्ष्य ५१० . 1 २४७ २०६ ४१४ عر ६६ عر سه Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002728
Book TitleUttara Purana
Original Sutra AuthorGunbhadrasuri
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year2000
Total Pages738
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Mythology
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy