SearchBrowseAboutContactDonate
Page Preview
Page 567
Loading...
Download File
Download File
Translation AI Generated
Disclaimer: This translation does not guarantee complete accuracy, please confirm with the original page text.
556 Self-life-specific and self-life-expenditure satisfied by nature-inaccessible, not ours, nature-permeable in this Nature-auspicious, seen-hearted, self-enjoyment-field-boundary Self-practiced from the fifth day, self of someone alone Self and accumulated-killer, self then considered, self washed, sky-self-bright, god from that, self beautiful, of heroes Self great-lineage-wise, self destroyed by him high Self thunder-speed-being Self wrong-way going, self-dedicated-all-self-coming by whom here self-kingdom, over-kingdom, heaven, attained, heaven-garden-prosperity-friend laughs, heaven-moon-light-spark Heaven-moon-light-essence Self-characteristic-unindicable, self-wealth-filled-all-desires Self-airplane-giving Self-story-narrating, self-sister and respect-worthy, self-good-fortune-by, all, auspicious-Ikshvaku-family-sky-welcome, for cleaning-purpose-desire-joy-following-there is, who, by taste-alone, success Self-itself-amrita-form-named, self-study-like doing, self-study-yoga-connected, self-study-by, mind-control, self-affection-in victory-manifest, master-respect-giving-etc., master-desired-servant-friend-etc. Self-born-from-mouth, self-dwelling-entering-high 258 406 117 173 436 124 163 125 425 482 5 508 448 332 218 482 274 64 438 260 468 55 8 126 285 378 257 502 128 376 125 217 217 374 236 83 167 162 501 406 286 280 436 Great-Puran Self-own-weapons-sky-enjoyments Self-end-truth-born-for, self-accept-sense-dwelling, self-accepted-and-that Self-accepting-bed-chief Sweat-drop-by-bound Self-by-head-divides-these Self-willed-took-dwelling, self-willed-not-dawn-waters Self-willed-new-water-filled-effort-proper-seat-differences Self-support-from-not-neglecting, self-medicine-applied-all h Swan-dove-desire, swan-lotus-fiber-swan-sound-sky-swans, fruit-in-unwise, swan-this-self-shawl Stubborn-scattered-hut-millions, struck-indeed-son-husband-struck-attendant-wife, killing-earth-on-thrown These-against-cut-off These-by-indeed-difficult-to-climb-victory Taking-away-hand-hand-shape, deer-seen-in-these, green-rock-by-flowers, turmeric-dyed-beard, green-jewel-light-net, green-jewel-light-throwing Green-jewel-light-climbing Green-jewel-made-pillar Harivahana-named Deer-like-
Page Text
________________ ५५६ स्वप्राणनिविशेषश्च स्वप्राणव्यय सन्तुष्टैः स्वभावदुर्गमे तन्नः स्वभावपरुये चास्मिन् स्वभावसुभगा दृष्टहृदया स्वभुक्तिक्षेत्रसीमानम् स्वभ्यस्तात् पञ्चमादहमाद् स्वयं कस्यचिदेकस्य स्वयं च सञ्चिताघाति स्वयं तदा समालोच्य स्वयं धौतमभाद् व्योमस्वयंप्रभः सुरस्तस्माद् स्वयं मनोहरं वीरणां स्वयं महान्वयत्वेन स्वयं व्यधूयतास्योच्चैः स्वयं स्तनितवेगोसी स्वयमपथं गत्वा स्वयमर्पितसर्वस्वास्वयमागत्य केनात्र स्वराज्यमधिराज्य स्वर्गं समुदपद्येताम् स्वर्गोद्यानश्रियमित्र हसति स्वर्धुनीशीकरस्पद्वि स्वधुनीशीकरासार स्वलक्षणमनिर्देश्यम् स्वलक्ष्मीव्याप्तसर्वाशः स्वविमानद्धिदानेन स्ववृत्तान्तं समाख्याय स्वसारं च नमोर्धन्याम् स्वसौभाग्यवशात् सर्वान् स्वस्तीक्ष्वाकुकूलव्योमस्वागः प्रमार्जनार्थेज्यास्वाजन्यानुगमोऽस्त्ये को स्वादरेणैव संसिद्धिम् स्वायं चामृतकल्पाख्यम् स्वाध्यायमिव कुरणाम् स्वाध्याययोगसंसक्तास्वाध्यायेन मनोरोधः स्वानुरागं जये व्यक्तम् स्वामिसम्मानदानादिस्वामीष्टभृत्यवन्ध्वादि स्वायम्भुवान्मुखाज्जाताः स्वावासं सम्प्रविश्योच्चैः Jain Education International २५८ ४०६ ११७ १७३ ४३६ १२४ १६३ १२५ ४२५ ४८२ ५ ५०८ ४४८ ३३२ २१८ ४८२ २७४ ६४ ४३८ २६० ४६८ ५५ ८ १२६ २८५ ३७८ २५७ ५०२ १२८ ३७६ १२५ २१७ २१७ ३७४ २३६ ८३ १६७ १६२ ५०१ ४०६ २८६ २८० ४३६ महापुराणम् स्वास्वैः शस्त्रैर्नभोगानाम् स्वाहान्तं सत्यजाताय स्वीकुर्वधिन्द्रियावासम् स्वीकृतस्य च तस्य स्वीकृत्य शयनाध्यक्षम् स्वेदबिन्दुभिराबद्ध: स्वेन मूर्ध्ना विभत्येष स्वैरं जगृहुरावासम् स्वेरं न पपुरम्भांसि स्वैरं नवाम्बुपरिपीतमयत्नस्वोचितासनभेदानाम् स्वोपधानाद्यनादृत्य स्वोष प्रयुक्ताः सर्वे ह हंसपोत वाच्छिन् हंसयूनाब्जकिञ्जल्कहंसस्वनानकाकाशहंसाः फलमपण्डेषु हंसोऽयं निजशाबाय हटस्पटकुटीकोटिहत एव सुतो भर्तुहतानुचरभार्याव हत्वा भूमौ विनिक्षिप्त ह्यान् प्रतिष्कशीकृत्य ह्येनैव दुरारोहाज्जये हरन् करिकराकारहरिणीप्रेक्षितेष्येताः हरित रकुरैः पुष्पैः हरिद्रारञ्जितश्मश्रुः हरिन्मणिप्रभाजालैः हरिन्मणिप्रभोत्सर्यैः हरिन्मणिप्रभोत्सर्पः हरिन्मणिमयस्तम्भ: हरिवाहननामायो हरीन सरनिभिन्न हविः पीयूषपिण्डेन हविष्पाके च धूम्रच हसन्तमिव फेनीचेः हस्तितन्त्रेऽश्वतन्त्रे च हस्तिनां पदरक्षायें हस्त्यश्वरथपत्त्यौषम् हस्त्यश्वरथपादातम् ४०१ २६४ ३३६ ३४५ ४५० २७ १२३ && ७४ ७६ २८५ २८५ ३५२ १८६ १० ३ २६ २० ४३४ ४२० ४८८ ४७१ ४०३ ४२६ ४४८ २५ २४० २८ १३२ ४४ ८५ १७७ ५०६ १३४ २१८ ३०१ ४० For Private & Personal Use Only हा दुष्टं कृतमित्युच्चैः हा मे प्रभावतीत्याह हा मे प्रभावतीत्येतद् हाराकान्तस्तनाभोगहारिगीतस्वनाकृष्टः हारिभिः किन्नरोद्गीतः हारोऽयमतिरोचिष्णुः हास्तिनाव्यं पुरं तत्र हा इतोऽसि चिरं जन्तोहिमचन्दनसम्मिश्र हिमवज्जयशंसीनि हिमवत्पद्मयोगंडगा हिमवद्विजयोद्देशौ हिमवद्विघृतां पूज्याम् हिमवानयमुत्तुङ्गः हिमाचलमनुप्राप्तः हिमाचलस्थलेष्वस्य हिमानिलैः कुचोत्कम्पम् हिरण्यवर्मरण: सर्व हिरण्यवर्मरणा ज्ञातजन्मना हिरण्यवृष्टि धनदे हिरण्यसूचितोत्कृष्टहुम्भारवभूतो वत्सान् हृतसरसिजसार हृतालिकुल झङकार: हत्वा सरोकरो हृदये त्वयि सन्निधापिते हृदि धर्ममहारत्नम् हृदि नाराचनिभिन्नाहृदि निभिन्ननाराचो हृद्यं ससारसारावैः हृष्ट: सुप्रभया चामा हेत्वाज्ञायुक्तमद्वैतम् हेमपत्रात तन्व्याः मस्तम्भाविन्यस्त हेमाङ्गदं ससोदर्यम् हेमाङगदकुमारेण हेमादसुकेतुश्री विवेकः कः मनीषु वियामासुजगवीनकली ३२८ १०३ ३६८ ह्रदस्यास्य पुरः प्रत्यक् ६२ | हस्ववृत्तसुरास्तुङगाः २०६ ४५६ ४४६ २२६ १२ १६ ५० ३५८ ४४२ ४४६ १२१ ३६४ २२२ १३ १२२ ११६ १२१ २३० ४६२ ४६० २५६ २५६ ६ ४४५ २३१ ७६ ४२२ ३५४ ४०६ ४१६ १६ ४२५ २७० २२६ १३७ ४४१ ४३४ ३६४ ४३७ १६५ १३ १२३ २७ www.jainelibrary.org
SR No.002723
Book TitleMahapurana Part 2 Adipurana Part 2
Original Sutra AuthorJinsenacharya
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1951
Total Pages568
LanguageHindi
ClassificationBook_Devnagari, Mythology, & Story
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy