SearchBrowseAboutContactDonate
Page Preview
Page 558
Loading...
Download File
Download File
Translation AI Generated
Disclaimer: This translation does not guarantee complete accuracy, please confirm with the original page text.
## 415 WIKKIMG KWN.00 216. 352 **Śloka Anukrama:** * **Ratho'sya abhimatām bhūmim** 45 rātrī talavaro dṛṣṭvā 473. * **Lalavāladhayo lola** 24 ratyā ratyāśvasaṁghaṭṭāt rāṣṭrāṇyavadhayas teṣām * **Lalāṭapatṭamārūḍha** 176 ramaṇā ramaṇīyāśca 160 ripū kupitabhōgīndra * **Lalāṭābhoga metāsām** 224 ramyām tīratarucchayā 87 ruddharodhovanaākṣuṇṇa * **Lalāṭe yadi kenāpi** 451 ramya śivaṅkarōdyāne 476 ruddhvā mālyavati tīravanam 68 lavaṅgalavalīprāyaṁ * **Rājā rājārājasy** 106 ruṣitāḥ kañjakijalkaḥ 20 lāṭalāṭasaṁghṛṣṭa * **Rājā rājārājō'pi** 204 rūḍhō rāgāṅkuraicitte * **Lāvaṇyam ambudhō puṁsu** 380 raviḥ payōdharōtsaṅgarūpatejōguṇasthāna * **Lāvaṇyādayamabhisārayan** raviravīralānashūn 164 rejuḥ sūtreṣu samprauktā 324 * **Lāvaṇye'pi na sambhōgyaṁ** ravirāśāvadhūrātna 320 rejuranggulayas tasyāḥ 364. * **Lāsyas khalatpadanyāsas** raviviryastathānyaca 502 rejurvanalatāḥ naḥ * **Likhitaṁ sākṣiṇe bhuktiḥ** 126 raveḥ kim aparādho'yam 188 * **Reje karatalaṁ tasyāḥ** 226 lekhasādhye'pi kārye'smin 158 * **Raśanārajjūvibhrajī** 376 reje sa tadavasthō'pi 210 * **Lebe'bedyamuraśchadāṁ varatanōḥ** 76 rasnōtpāṭanaṁ hāraṁ 470 * **Rōgasya āyatanaṁ dehaṁ** * **Lōkacūḍāmaṇes tasya** 324 rāgadveṣau samutsṛjya 256 * **Lōkapālāya datvātmalaṣmīm** 450 rāgādīn dūratastyaktvā * **Lōkapālō'pi samprapta rājagahaṁ mahānandavidhāyi** 441 rōdholatāśikhōtsṛṣṭa * **Lōkasya kuśalādhanē** 105 rājaṅyakenāṁ samrudhhaḥ * **Rōmarājīmiva nīlām** 14 lōkāgravāsa stralōkya * **340 rājaṅ rājan
Page Text
________________ ४१५ WIKKIMG KWN.00 २१६ । ३५२ श्लोकानामकारानुक्रमः रथोऽस्याभिमतां भूमिम् ४५ रात्री तलवरो दृष्ट्वा ४७३ | ललवालधयो लोल- २४ रथ्या रथ्याश्वसंघट्टात् राष्ट्राण्यवधयस्तेषाम् ललाटपट्टमारूढ १७६ रमणा रमणीयाश्च १६० रिपु कुपितभोगीन्द्र ललाटाभोगमेतासाम् २२४ रम्यां तीरतरुच्छाया ८७ रुद्धरोधोवनाक्षुण्ण ललाटे यदि केनापि ४५१ रम्य शिवङकरोद्याने ४७६ रुद्ध्वा माल्यवतीतीरवनम् ६८ लवङगलवलीप्रायम् रराज राजराजस्य १०६ रुषिता: कञ्जकिजल्कैः २० लाटाललाटसंघृष्टरराज राजराजोऽपि २०४ रूढो रागाङकुरैश्चित्ते लावण्यमम्बुधौ पुंसु ३८० रविः पयोधरोत्सङगरूपतेजोगुणस्थान लावण्यादयमभिसारयन् रविरविरलानशून् १६४ रेजुः सूत्रेषु सम्प्रोक्ता ३२४ लावण्येऽपि न सम्भोग्यम् रविराशावधूरत्न ३२० रेजुरङगुलयस्तस्याः ३६४ / लास्यः स्खलत्पदन्यासः रविवीर्यस्तथान्य च ५०२ रेजुर्वनलताः नः लिखितं साक्षिणे भुक्तिः १२६ रवेः किमपराधोऽयम् १८८ रेजे करतलं तस्याः २२६ लेखसाध्येऽपि कार्येऽस्मिन् १५८ रशनारज्जुविभ्राजि ३७६ रेजे स तदवस्थोऽपि २१० लेभेऽभेद्यमुरश्छदं वरतनोः ७६ रसनोत्पाटनं हारम् ४७० रोगस्यायतनं देहम् लोकचूडामणेस्तस्य ३२४ रागद्वेषौ समुत्सृज्य २५६ रोधोभुवोऽस्य तनुशीकर लोकपालाय दत्वात्मलक्ष्मीम् ४५० रागादीन् दूरतस्त्यक्त्वा रोधोलतालयासीनान् लोकपालोऽपि सम्प्राप्तराजगेहं महानन्दविधायि ४४१ रोधोलताशिखोत्सृष्ट लोकस्य कुशलाधाने १०५ राजन्यकेन संरुद्धः रोमराजीमिवानीलाम् १४ लोकाग्रवासस्त्रलोक्य ३४० राजन् राजन्वती भूयान् -१५५ रौक्म रजोभिराकीर्णम् लोकाग्रवासिने शब्दात् राजराजस्तदा भूरि रौप्यदण्डेषु विन्यस्तान् २६ लोकानन्दिभिरप्रमापरिगतैः ५६ राजविद्यापरिज्ञानाद् ३३४ लोलतरङगविलोलितदृष्टिः राजविद्याश्चतस्रोऽभूः ३२८ लोलस्यान्वर्थसंज्ञस्य ४७० राजवृत्तमिदं विद्धि- २६४ लक्षं कैलासमासाद्य लोलुपो नकुलार्योऽस्माद् ५१० राजवृत्तिमिमां सम्यक् लक्ष्मीः पुरीमिवायोध्याम् ३७८ लोलोमिहस्तनिर्धूतराजसिद्धान्ततत्त्वज्ञो ३२६ लक्ष्मीः सरस्वती कीर्तिः लोहस्यवोपतप्तस्य १८१ राजहंसैः कृताध्यात्सा लक्ष्मीः सा सर्वयोग्याऽभूद् राजहंसैः कृतोपास्य लक्ष्मीप्रहासविशदा राजहंसैरियं सेव्या लक्ष्मीवाग्वनितासमागम- ३३० | वंशमात्रावशिष्टाङगैः राजा कदाचिदबाजीद् ४५१ लक्ष्मीवतीं गृहाणेमाम् ४२६ वक्तृप्रामाण्यतो देव १४२ राजाऽपराजितस्तस्मात् लक्ष्मीस्तस्येक्षितुस्तेन- ३६७ वक्त्रमस्याः शशाङकस्य २२६ राजा राजप्रभो लक्ष्मीवती- ३५६ लक्ष्म्यान्दोललतामिवोरसि ६४ वक्त्रवारिजवासिन्या ३८४ राजा वित्तं समाधाय ३४८ लङघयन्नेत्रयोर्दीप्त्या ४०६ - वक्त्रेष्वमरनारीणाम् १४५ राजा सान्तःपुरः श्रेष्ठी ४५३ लङध्यते यदि केनापि वक्त्रेऽपि गुणवत्यस्मिन् राजा सुलोचना चावरोप्य ४३५ लज्जाशोकाभिभूतः सन् ४८४ वक्षःस्थलेऽस्य रुरुचे राजोक्तिर्मयि तस्मिश्च १८२ लज्जे सम्पर्कमर्केण ४१४ वङगाङगपुण्ड्रमगधान् राजोक्तिस्त्वयि राजेन्द्रलतायुवतिसंसक्ता वचोभिः पोषयन्त्येव १८३ राज्ञामावसथेषु शान्तजनता ३२ लतालयेषु रम्येषु वज्रकेतोर्महावीथ्याम् ४७० राज्यं कुलकलत्रं च १५५ लब्धचन्द्रबलस्योच्चैः ४१५ वज्रद्रोण्याममुष्य क्वथदिव राज्यादिपरिवर्तेषु ३४५ लब्धप्रसाद इत्युक्त्वा ४३१ वज्रपञ्जरमुद्भिद्य राज्याभिषेचने भर्तुः २२१ लब्धवर्णस्य तस्यति २५२ वज्रास्थिबन्धनं वाजं: २२३ राज्ये न सुखलेशोऽपि लब्धादेशोऽप्यहं हन्मि ४७२ वटविम्बप्रवालादि ३६५ राज्ये मनोभवस्यास्मिन् १६२ । लम्बिताश्च पुरद्वारि ३२४ वटस्थानवटस्थांश्च रात्राविन्दुर्दिवाम्भोजम् ३६७ | लम्भयन्त्युचितां शेषाम् २७८ | वत्सरानशनस्यान्ते २१७ २६३ ४०३ ३८६ ३४१ Jain Education International For Privated-Personaleemi
SR No.002723
Book TitleMahapurana Part 2 Adipurana Part 2
Original Sutra AuthorJinsenacharya
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1951
Total Pages568
LanguageHindi
ClassificationBook_Devnagari, Mythology, & Story
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy