SearchBrowseAboutContactDonate
Page Preview
Page 537
Loading...
Download File
Download File
Translation AI Generated
Disclaimer: This translation does not guarantee complete accuracy, please confirm with the original page text.
## GK I am a prav wor:009 126 526 Mahapuraanam by whom liberation, how to live Playing in various ways 448 | From the milk, his own calves, by some unknown, in the night, due to the playfulness, even though non-violent Milk, nectar, pure 305 Kerala, hard, high, angry: in the sky, the lords of the sky Hunger, thirst, cold, heat 210 Kevalaakhya, the supreme light 142 Anger, by forbearance, honor 213 Agitated, struck, shaken, except for the Kevalaarka, no other 317 Anger, dark, immersed in Agitation, and disturbance 336 Before the rise of the Kevalaarka 217 Anger, blind, then, in that, he thinks Field, produces one 448 Keshavaapastu, of the hairs 248 Difficult conduct, by another, indeed Field-knower, command, assembly, fame 284 Some, leaf-release, somewhere, eager, mouth-attracted Field-property, abandonment 286 Kailasa, mountain, very wet, somewhere, white, shell, breaking Field, cries, in front of them 463 Some, brave, soldiers, by 162 Somewhere, Kinnara, enjoyable 132 Safety, oneness, they attained 222 Cuckoo, love, attraction 163 Somewhere, white, hail, embrace 133 Fine, cloth, blanket, and, somewhere, burst, shell, pearl 51 Cuckoo, call, sweet Somewhere, full, Mandara, trees, eighteen, horses 223 Somewhere, elephant, joy Birds, birds, towards, presented 400 Eighteen, mouths, somewhere, cave, inside, Guj Bird, mountain, east, direction 485 Hundred, million, thousand, would be 226 Somewhere, forest, end, sleeping Bird, etc., difficult to obtain, who, by name, wise, would desire 206 Somewhere, sparse, blue, rays 132 Breaking, indeed, of the tired 415 Anger, bitten, released, lips Somewhere, grove, sleeping Broken, thus, also, pain 415 Who, this, lord, standing 116 Somewhere, great, gem, shadow 44 Two, seasons, wing, strong 503 Kauksheya, night, tip, somewhere, deer, king, broken Wing, seven, weeks, year, cloth, covering, this, indeed 310 Somewhere, creeper, house, inside Sky, creature, autumn, covered 401 Kubera, then, to defeat Somewhere, creeper, flower 11 Sky, rising, crown, cloth, Kubera, direction, to stay, somewhere, separated, mountain Donkey, love, womb, Kubera, bow, to take, where, your, qualities, assembly, of the lords Indeed, to see, lighter, attack, sage, lord, departure Where, obtained, this, thus, said | Hoof, raised, earth, by, gradually, saffron, dripping 45 Where, we, small, gods 105 Gradually, countries, Sindhu, and 174 Where, we, conquered, to conquer 156 Gradually, this, agitated 28 Where, that, love, best, today | Ganga, bank, forest, end 127 Poetry, line, falling, leaf, carrying 367 Moment, chariot, part, collision Ganga, door, to cross 17
Page Text
________________ GK ami a prav wor:009 १२६ ५२६ महापुराणम् केन मोक्षः कथं जीव्यम् क्रीडन्नानाप्रकारेण ४४८ | क्षीरस्यतो निजान वत्सान् केनाप्यविदितो रात्रावेव क्रीडाहेतोरहिंस्रेऽपि क्षीराज्यममृतं पूतं ३०५ केरली कठिनोत्तुङगक्रुद्धा: खे खेचराधीशा: क्षुधं पिपासां शीतोष्ण २१० केवलाख्यं परं ज्योतिः १४२ क्रोधं तितिक्षया मानम् २१३ क्षुब्धाभिघातोच्चलितः केवलार्कादृते नान्यः ३१७ क्रोधान्धतमसे मग्नम् क्षुभितत्वं च संक्षोभः ३३६ केवलार्कोदयात् प्राक् च २१७ क्रोधान्धेन तदा दध्ये क्षेत्र निष्पादयत्येकम् ४४८ केशवापस्तु केशानां २४८ क्लिष्टाचाराः परेनैव क्षेत्रज्ञाऽऽज्ञा सभाकीर्तिः २८४ केषाञ्चित् पत्रनिर्मोक्षम् क्वचिच्छुकमुखाकृष्ट क्षेत्रवास्तुसमुत्सर्गात् २८६ कैलासाचलमभ्यर्णम् क्वचिच्छुक्तिपुटोद्भेद क्षेत्ररोति तयोरग्रे ४६३ कैश्चिद् वीरभटै वि १६२ क्वचित् किन्नरसम्भोग्यः १३२ क्षेमैकतानतां भेजुः २२२ कोककाम्तानुरागरण १६३ क्वचित् सितोपलोत्सङग- १३३ क्षौमांशुकदुकूलश्च कोकिलानकनिःस्वानः क्वचित् स्फुटितशुक्तिमौक्तिक- ५१ ख कोकिलालापमधुरैः क्वचिदुत्फुल्लमन्दारकोटयोऽष्टादशाश्वानाम् २२३ क्वचिद् गजमदामोद खगा: खगान् प्रति प्रास्ता: ४०० कोटयोऽष्टादशास्य क्वचिद् गुहान्तराद् गुज खगाद्रेः पूर्वदिग्भागे ४८५ कोटीशतसहस्रं स्याद् २२६ क्वचिद् वनान्तसंसुप्त खचरादिरलङध्योऽपि को नाम मतिमानीप्सेद् २०६ क्वचिद्विरलनीलांशु- १३२ खण्डनादेव क्रान्तानां ४१५ कोपदष्टविमुक्तौष्टम् क्वचिन्निकुञ्जसंसुप्तान् खण्डितानां तथा तापो ४१५ कोऽयं प्रभुरवष्टम्भी ११६ क्वचिन्महोपलच्छाया ४४ खद्वयर्तुखपक्षोरु ५०३ कौक्षेयकैनिशाताग्रक्वचिन्मृगेन्द्रभिन्नेभ खपक्षसप्तवार्राशिकौपीनाच्छादनं चैनम् ३१० क्वचिल्लतागृहान्तःस्थ खभूचरशरच्छन्ने ४०१ कौबेरीमथ निर्जेतुम् क्वचिल्लताप्रसूनेषु ११ खमुन्मगितिरीटांशुकौबेरी दिशमास्थाय क्वचिद् विश्लिष्टशैलेय खरः प्रणयगर्भेषु कौसुमं धनुरादाय क्व ते गुणा गणेन्द्राणाम् खलूपेक्ष्य लघीयाक्रमान्मुनीन्द्रनिष्क्रान्ति क्व लब्धमिदमित्याख्यत् | खुरोद्धृतान् महीरेणून क्रमेण कुङ्कुमाद्रण ४५ क्व वयं क्षुद्रका देवाः १०५ क्रमेण देशान् सिन्धूंश्च १७४ क्व वयं जितजेतव्याः १५६ क्रमेलकोऽयमुत्त्रस्तः २८ क्वासौ रतिवरोऽद्यति | गङगातटवनोपान्त १२७ कव्यास्रपायिनः पत्रवाहिनो ३६७ क्षणं रथाङगसंघट्टात् गङगाद्वारं समुल्लङघ्य १७८ क्रान्त्वा स्वस्योचितां भूमिम् २५१ क्षणं समरसघट्ट गङगापगोभयप्रान्त १२६ क्रियाकलापेनोक्तेन २७४ क्षणमस्ताचलप्रस्थ | गङगावर्णनयोपेताम् क्रियाकल्पोऽयमाम्नातो २४५ क्षतात् त्रायत इत्यासीत् गङगासिन्धू सरिदेव्यौ २२१ क्रियागर्भादिका यास्ता- २७१ क्षतीर्वन्येभदन्तानाम् गच्छन् मनोरमे राष्ट्र ४८३ क्रियाग्रनिर्वृ तिर्नाम क्षतैरनुपलक्ष्याङगं ४१६ गच्छन् स्थितमधो भागे ४८४ क्रियामन्त्रविहीनास्तु ३१५ क्षत्रियाणां कुलाम्नायः गजं गजस्तदोद्धव्यवाहो क्रियामन्त्रानुषङगरण ३१५ क्षत्रियास्तीर्थमुत्पाद्य ३३४ गजतावनसम्भोगैः क्रियामन्त्रास्त एते क्षत्रियो यस्त्वनात्मज्ञः ३४२ गजताश्वीयरथ्यानाम् ११२ क्रियामन्त्रास्त्विह ज्ञेया: क्षमामथोत्तमां भेजे गजदन्तान्तरालानि क्रियाशेषास्तु निःशेषा क्षायिकानन्तवीर्यश्च गजप्रवेकर्जात्यश्वैः क्रियोपनीति मास्य क्षितिसार इति ख्यातः २३३ गजयूथमितः कच्छाद् क्रीणाति शकुनादीनाम् ३४५ क्षीबकुञ्जरयोगेऽपि गजस्कन्धगता रेजुः २०० क्रीतांश्च वुत्तिमूल्येन क्षीरप्लवमयीं कृत्स्नां गजः पश्य मृगेन्द्राणाम् १३५ क्रीडनासक्तकान्ताभिः ३७३ । क्षीरवृक्षोपशाखाभिः ३०६ । गर्गण्डोत्पलरश्वः mmmmmm mdr or mr" mr mmmr mard m OMM २०G xmur ४६० १८५ or orm १४ » لا لا لا لا لا २४८ ل ا x Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002723
Book TitleMahapurana Part 2 Adipurana Part 2
Original Sutra AuthorJinsenacharya
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1951
Total Pages568
LanguageHindi
ClassificationBook_Devnagari, Mythology, & Story
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy