SearchBrowseAboutContactDonate
Page Preview
Page 536
Loading...
Download File
Download File
Translation AI Generated
Disclaimer: This translation does not guarantee complete accuracy, please confirm with the original page text.
What is this lotus king, a heap? What is unattainable? Does anyone hate? What is this from the destruction of the world? What are these land lotuses? What is this agitated ocean? The ray of the young ones, indeed. Victory is indeed the name in that, indeed, happiness for women. The covering of that fame, which pierces the bud, is like the deodar tree. Fame, delighted by the blue lotus, is the external Lakshmi. Fame, famous for fame, Has come to the state of keeping, hundreds of belly-dwellings of his. Saffron, agarwood, camphor In groves, he spreads the grass sprouts, in the huts, in his surroundings. The hut, and the offspring of the hut, the family, the waves, and also the well. The well, born of the art, the well, in the three wells, should be offered. The well, and some, with the finger, the well-destroyer, with the nectar-ball. From where is it made, the high one? From what reason, of whom? From somewhere, today, the god, the spear, the lion-flag, the name. The spear, the sword, the arrow, the wheel, etc., the beloved of Kubera, even. Kubera's friend, he was. Kubera, etc., beloved, another. The hunchback, the courageous, and the powder, and the prince, and the one who came there. The prince, the light-leaf, the name. The prince struck the bamboo pillar. Prince, what is right for you? The prince's lineage, by you. The prince's words, hearing. Prince, in the battle, the loss is yours. The prince, also, the nearby prince. The prince, that one. The princess, the conqueror of the three worlds. The princess, the conquered desire. The princess, the conquered desire. In the pots, the land, they are engaged. The Kuru king, then, shone. The Kuru, the new ones, the Panchalas. He would do, for the sake of the worship of the intact. The verses, the beginning of the letters, the order. Doing the peace worship, you. Doing the five prostrations, the family, the respect, by you, father. The family, the practice, the attainment, the family, the caste, the form, the qualities. The family, the dharma, this, of these. The family, the form, the age, the knowledge, the family, etc., the dwelling, the goddess. The family, the mountain, the wide pillar, the family, the protection, there. The family, the protection, is said. The family, the protection, in this. The family, the protection, the effort. The family, the limit. The family, the conduct. The family, the benefit. The family, the born ones. The well, the family, the wealth, to him. The blue lotus, the understanding, the wearing. The flower, the collection, the attachment. The cuckoos, the mad ones, they coo. The cooing, the swans. The false ones, we, of this mountain. Done, done, by the Vata. Done, in vain, the battle talk. Done, the noise, the armies. Done, the work, and the respect. Done, the duty, of that, inside. Done, the book, the abandonment. Done, the wheel, the rotation. Done, the initiation, the fast. Done, the learned, the worship, of this. Done, the worship, the method, again. Done, the auspicious, the path. Done, the auspicious, the path. Done, the auspicious
Page Text
________________ किममम्भोजराजःपुञ्जकिमसाध्यो द्विषत् कश्चित् किमिदं प्रलयक्षोभाद् किमेतानि स्थलाब्जानि किमेष क्षुभितोऽम्भोधि: किरणस्तरुणैरेव किल तस्मिन् जयो नाम किल स्त्रीभ्यः सुखावाप्तिः किसलयपुटभेदी देवदारुकीदृक् परिच्छदस्तस्य कीर्तिः कुवलयाह्लादी कीर्तिर्बहिश्चरा लक्ष्मी: कीर्तिविख्यातकीर्तेमें कीपमानतां यातो कुक्षिवासशतान्यस्य कुङकुमागरुकर्पूर कुञ्जेषु प्रतनुतृणाङकुरान् कुटी परिसरेष्वस्य कुटीव च प्रसूतायाः कुडुम्बानोलिकांश्चैव कुण्डः शिल्पपुरोत्पन्नः कुण्डत्रये प्रणेतव्याः कुण्डश्च कश्चिदङगुल्या कुण्डोघ्नोऽमृतपिण्डेन कुतः कृता समुत्तुङगाकुतश्चित् कारणाद् यस्य कुतश्चिद् भगवत्यद्य कुन्तः सिंहाटको नाम कुन्तासिप्रासचक्रादिकुबेरदयितस्यापि कुबेरमित्रस्तस्यासीत् कुबेरादिप्रियश्चान्यः कुब्जां धैर्यां च चूर्णी च कुमारं चागमत्तत्र कुमारं पर्णलघ्वाख्य कुमारः प्राहरद् वंशस्तम्बं कुमार तव किं युक्तम् कुमारवंशौ युष्माभिः कुमारवचनाकर्णनेन कुमार समरे हानिस्तवैव कुमारोऽपि समीपस्थकुमारोऽहि कुमारोऽसौ कुमार्या त्रिजगज्जेता Jain Education International १६० १५२ ε कुमार्या निर्जितः कामः कुमार्यंव जितः कामो कुम्भस्थलीषु संसक्ताः कुरुराजस्तदास्फूर्जन् कुरूनवृत्तीन् पाञ्चालान् १६३ कुर्यादक्षतपूजार्थम् २६ ४६ ३५६ ४६६ १३० २२२ ३८२ ३८३ ३६२ ४१२ २२६ १०१ ७८ १३ ११३ ६ ६ ४६१ ३०१ ४६० श्लोकानामकाराद्यनुक्रमः ५ ३६६ ३११ ३१७ २३४ ४०४ ४५७ ४४७ ४६७ कुर्वन्ती शान्तिपूजां त्वम् कुर्वन् पञ्चनमस्कारकुलत्रमस्त्वया तात कुलचर्यामनुप्राप्तोकुलजातिवयोरूपगुणैः कुलधर्मोऽयमित्येषाम् कुलरूपवयोविद्याकुलादिनिलया देव्यः कुलाचलपृथुस्तम्भकुलानुपालनं तत्र कुलानुपालनं प्रोक्तम् कुलानुपालने चायम् कुलानुपालने यत्नम् कुलावधिः कुलाचारकुलोपकुल सम्भूतैः कुल्याः कुलधनान्यस्मै कुवलयपरिबोधं सन्दधानः कुसुमावचयासक्ते कूजन्ति कोकिलाः मत्ताः कूजितैः कलहंसानाम् कूटस्था वयमस्याद्रेः कृतं कृतं वतानेन कृतं वृथा भटालापैः कृतः कलकलः सैन्यैः कृतकार्यञ्च सत्कृत्य ७० ४८८ कृतकृत्यस्य तस्यान्तःकृतग्रन्थपरित्यागः कृतचक्रपरिभ्रान्तिः कृतदीक्षोपवासस्य कृतद्विजार्चनस्यास्य ४८ १ ४६० ३६३ कृतपूजाविधिर्भूयः ४२५ कृतमङ्गलनेपथ्यं ४८६ कृतमङ्गलनेपथ्यां ४११ कृतमङ्गलनेपथ्यो ४६२ कृतमङ्गलसङ्गीत ४२८ कृतमालश्रुतिव्यक्त्यै ३६७ कृतमालादयो देवा ३७७ | कृतयत्नाः प्लवन्तेऽमी ३६७ कृतराज्यार्पणो ज्येष्ठे कृतव्यूहानि सैन्यानि २५ ११८ ६६ २६१ ३६५ ४६२ २५३ २५२ ३०४ २४२ २६६ २६० ४२ ३३१ ३३३ २६४ ३३३ ३१२ ६२ ६४ ३८५ ४६६ २२ ४ १०६ २०६ १८५ ११४ १२६ २४० ५०३ १८४ २५४ २५० १४१ ११६ ३७७ ७ १२७ १०५ १७८ For Private & Personal Use Only २० २६४ ११५ ३४२ १२ २४१ ३४४ कृतापदान इत्युच्चैः २०६ कृताभिषेकमेनं च १०० कृताभिषेकमेनं च २२१ २४६ कृतार्हत्पूजनस्यास्य कृतावधिः प्रियो नागात् २३२ कृतावासञ्च तत्रेनं ६१ कृतासनं च तत्रैनं १०१ ४२५ १०७ ११६ १२६ १२६ कृताहारपरित्यागकृती कतिपय रेष कृतोच्चविग्रहारम्भौ कृतोदयमिनं ध्वान्तात् कृतोपच्छन्दनं चामुम् कृतोपशोभमाबद्ध:कृतो भवान्तराबद्ध:कृतोऽभिषेको यस्यारात् कृत्वा कृशं भृशं मध्यम् कृत्वा जैनेश्वरीं पूजाम् कृत्वा धर्मपरिप्रश्नं ३० ४३: १७६ ३६५ ३७५ ५०: २५६ कृत्वा परिकरं योग्यं कृत्वा विधिमिमं पश्चात् २७३ कृत्वा विमाने सानुत्तरेऽभूत् ५०: कृत्वा व्यत्यक्षिपत् पापी ४८४ कृत्वा श्रोतृपदे कर्णौ कृत्वैवमात्मसंस्कारः कृत्स्नकर्ममलापायात् कृत्स्नामिति प्रसाध्यैनाम् केचिच्चमूचरस्थाने केचित् काम्बोजवालीककेचित् कीर्त्यङ्गनासङ्गकेचित् कृतधियो धीराः केचित् परिजनस्थाने केचित् सौराष्ट्रकैर्नागैः केचिद् बलैरवष्टब्धाः केचिद् रणरसासक्तकेचिन्नृत्तमिवातेनुः केतवो हरिवस्त्राब्ज कृतात्मरक्षरणश्चैव कृताध्वगोपरोधानि ५२५ कृतानुबन्धना भूयः कृतापदानं तद्योग्यः २२६ २५. २८० १२० २५० ह १६ १०० २५० £1 १०६ १६ १३/ www.jainelibrary.org
SR No.002723
Book TitleMahapurana Part 2 Adipurana Part 2
Original Sutra AuthorJinsenacharya
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1951
Total Pages568
LanguageHindi
ClassificationBook_Devnagari, Mythology, & Story
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy