SearchBrowseAboutContactDonate
Page Preview
Page 531
Loading...
Download File
Download File
Translation AI Generated
Disclaimer: This translation does not guarantee complete accuracy, please confirm with the original page text.
A rm or mx mr 503 406 236 76 520 Mahapuraanam aho mahaanubhaavo'yam 126 | Aadyuunamasakritpeet 40 Aarushtakalikaam drushtim aho mahaanubhaavo'yam 202 Aadyo'yam mahite svayamvaravidhau 384 Aarudhah shibikaam di vyaam aho maya pramattena 441 Aadhaanam naama garbhaadou 245 Aarudhakali kaam pashyan 232 Aho maatrgana o'smaakam 172 Aadhaanam preeti supreeti- 244 Aarudhayauvanoushma anau aho vishayasoukhyaanaam 206 Aadhaanamaantra evaatra Aarudhaanekapaanekaadhaanaat panchame maasi Aarudho jagatimadrah aadhaanaadikriyaaram bha 260 Aarohaanti d uraaroham 207 Aakaarasamvriti kritvaa Aadhaanaadyaastrip anchaashat 244 Aaryaanaamapi vaagbhuyaam 361 Aakaareshvi va ratnaanaam 355 Aadhaane mantra eva syaat 302 Aaryikaabhira bhishtrayamaanaakaaliki manaadrutya Aadhorana madamasheemalinaan 76 Aarhantyabhaagi bha veti 302 Aakrushtadigga jaalini aadhoranai: kritoutsahai: Aarhantyamaha to bhaavo 288 Aakrushta niculaamodam 232 Aanandarajaputrasya 471 Aalaanita tanatarushvatimaatra- 77 Aakraantbhuubhato nityam Aanandin yo'bhdhinirghoshaah Aali tvam naalikam jhuuhi 161 Aakraantasainikarasya Aanandin yo mahaabher yah 221 Aaluloke budho'nanta- 506 Aakhaandaladhanurle khaam 137 Aanitavaanihetyetad 482 Aalokayan jinasvabhaavaaga: paraga maatanvan 184 Aaniyataam prayatnena 482 Aalokya tam galitamo harasah | Aagachchanti bha vavartaam 486 Aandhraan rundra prahaareshu Aavashyakeshv asam baadham 212 Aaghaatu ko dvira dinah aapaschimarna vatataat Aavaam chaakarn ya tam natvaa aacharayya balaanyake a paandaragiri prasthaat Aavaamapi tada vandanaaya aachaaraange na nihshesham 162 Aapaatamaatra ramyaanaam 206 Aavaapipaasayaa pre etih 433 Aajanmanah kumaarasya 448 Aapeetapayasaa praajya Aashu gatvaa ni vedyaasau 428 Aajnaapaayau vipaakam cha 215 Aapo dhanam dhritarasah Aashritakaadashopaasakavrataah 505 Aajnaabhimaana mutsrjya 286 Aaptajaanapadaaniita Ashtaahniko maha: saarv- 242 Aatapatram sahasror
Page Text
________________ आ rm or mx mr ५०३ ४०६ २३६ ७६ ५२० महापुराणम् अहो महानुभावोऽयं १२६ | आद्यूनमसकृत्पीत ४० आरुष्टकलिकां दृष्टिम् अहो महानुभावोऽयं २०२ आद्योऽयं महिते स्वयंवरविधौ ३८४ आरूढ़ः शिबिकां दिव्याम् अहो मया प्रमत्तेन ४४१ आधानं नाम गर्भादौ २४५ आरूढकलिकां पश्यन् २३२ अहो मातृगणोऽस्माकम् १७२ आधानं प्रीति सुप्रीति- २४४ आरूढयौवनोष्माणौ अहो विषयसौख्यानाम् २०६ आधानमन्त्र एवात्र आरूढानेकपानेकआधानात् पञ्चमे मासि आरूढो जगतीमद्रः आधानादिक्रियारम्भ २६० आरोहन्ति दुरारोहम् २०७ आकारसंवृति कृत्वा आधानाद्यास्त्रिपञ्चाशत् २४४ आर्याणामपि वाग्भूयां ३६१ आकारेष्विव रत्नानाम् ३५५ आधाने मन्त्र एव स्यात् ३०२ आर्यिकाभिरभिष्ट्रयमानआकालिकीमनादृत्य आधोरणा मदमषीमलिनान् ७६ आर्हन्त्यभागी भवेति ३०२ आकृष्टदिग्गजालीनि आधोरणैः कृतोत्साहैः आर्हन्त्यमहतो भावो २८८ आकृष्टनिचुलामोदम् २३२ आनन्दराजपुत्रस्य ४७१ आलानिता तनतरुष्वतिमात्र- ७७ आक्रान्तभूभतो नित्यम् आनन्दिन्योऽब्धिनिर्घोषा: आलि त्वं नालिकं झूहि १६१ आक्रान्तसैनिकरस्य आनन्दिन्यो महाभेर्यः २२१ आलुलोके बुधोऽनन्त- ५०६ आखण्डलधनुर्लेखाम १३७ आनीतवानिहेत्येतद् ४८२ आलोकयन् जिनस्वभावआगः परागमातन्वन् १८४ आनीयतां प्रयत्नेन ४८२ आलोक्य तं गलितमोहरसः । आगच्छन्ती भववार्ताम् ४८६ आन्ध्रान् रुन्द्रप्रहारेषु आवश्यकेष्वसम्बाधम् २१२ आघातुको द्विरदिनः आपश्चिमार्णवतटात् आवां चाकर्ण्य तं नत्वा आचरय्य बलान्यके आ पाण्डरगिरिप्रस्थात् आवामपि तदा वन्दनाय आचाराङगेन निःशेषम् १६२ आपातमात्ररम्याणाम् २०६ आवापिपासया प्रीतिः ४३३ आजन्मनः कुमारस्य ४४८ आपीतपयसा प्राज्य आशु गत्वा निवेद्यासौ ४२८ आज्ञापायौ विपाकं च २१५ आपो धनं धृतरसाः आश्रितकादशोपासकव्रताः ५०५ आज्ञाभिमानमुत्सृज्य २८६ आप्तजानपदानीत आष्टाह्निको महः सार्व- २४२ आतपत्रं सहस्रोरु ४६२ आप्तागमपदार्थाश्च ३६८ आसन्नभव्यशब्दश्च आतिथ्यमिव नस्तन्वन् आप्तोपज्ञं भवेत्तत्त्वम् आसन् विजयघोषाख्या: २३६ आत्मंस्त्वं परमात्मानम् आप्तोपज्ञेषु तत्त्वेषु आस्तामाध्यात्मिकीयं ते १४४ आत्मनेव द्वितीयेन आप्तोऽर्हन् वीतदोषत्वात् ३३४ आस्तां भुजबली तावद् १५८ आत्मसम्यग्गुणयुक्तः ३८२ आबध्यस्थानकं पूर्वम् ३६६ आस्थाने जयदुन्दुभी ननु नदन् ८० आत्मान्वयप्रतिष्ठार्थम २४३ आभिजात्यं वयो रूपम् ३६० आस्फालिता तदा भेरी आत्मोपाधिविशिष्टाव- ५०४ आमृच्छय स्वगुरुम् आहवो परिहार्योऽयं आत्रिकापायसंरक्षा- ३४० आयसा: सायकाः काम- ४१७ आहारभयसंज्ञे च आत्रिकामुत्रिकापायात् ३४० आयुर्वायुचलं कायो ४६२ आहारस्य यथा तेऽद्य ४२७ आदावशुच्युपादानम् ४४२ आयुर्वायुरयं मोहो ४६६ आहूताः केचिदाजग्मुः १०२ आदिक्षत्रियवृत्तस्थाः ३३४ आयुर्वेदे स दीर्घायु ३२८ आइयन्तीमिवोर्ध्वाधः ४४० आदित्यगतिमभ्येत्य ४६१ आयुष्मन् कुशलं प्रष्टुम् १०५ आदित्यगतिरस्यासीत् ४५६ आयुष्मन् भवता सृष्टा ३२० आदिराजकृतां लक्ष्मीम् आयुष्मन् युष्मदीयाज्ञाम् १०० इक्षोरिवास्य पर्वार्द्ध ३५२ आदिष्टवनितारत्न४८६ आयुष्मान्निति इज्यां वार्ता च दत्ति च २४१ आदिष्टसन्निधाने ४८७ आरक्तकलुषा दृष्टिः १६२ इतः किन्नरसङगीतम् आदौ जन्मजरारोगा- ४६३ आरक्षककरे हन्तुम् ४७४ इतः पिबन्ति वन्यभाः १८ आदौ परमकाष्ठेति २६३ आरक्षिणो निगृह्णीयु- ४७२ इतः प्रसीद देवेमाम् आदौ मुनीन्द्रभागीति आरुध्यमानमश्वीयः इतः प्रस्थानमारुध्य आद्यः सेनापतिः पश्चादार्य: ५०६ | आररोह स तं शैलम् १३३ | इत एवोन्मुखौ तौ Y 199x २० ३३३ १७४ १४६ ३७५ ४११ २१२ ३०२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002723
Book TitleMahapurana Part 2 Adipurana Part 2
Original Sutra AuthorJinsenacharya
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1951
Total Pages568
LanguageHindi
ClassificationBook_Devnagari, Mythology, & Story
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy