SearchBrowseAboutContactDonate
Page Preview
Page 527
Loading...
Download File
Download File
Translation AI Generated
Disclaimer: This translation does not guarantee complete accuracy, please confirm with the original page text.
The names of the Manus are: * **Sanmati** * **Kshemankar** * **Kshemandhar** * **Simankar** * **Simandhar** The names of the Manus are: * **Palyaka** * **Ammam** * **Ammaang** * **Attat** * **Atttaang** * **Tutik** * **Tutchang** * **Kamal** * **Kamalaang** * **Nalin** * **Nalinaang** * **Padm** * **Padmaang** * **Kamd** * **Kamdaang** * **Naut** * **Nauttaang** * **Perv** * **Pervaag** * **Dashamaansh** * **84 Gany** * **84 Gany** * **84** * **84** * **84** * **84** * **84** * **8484** * **84** * **84** * **84** * **84** * **848484** * **84** * **84** * **848400000** The numbers are: * **20** * **16** * **18** * **17** * **16** * **15** * **14** * **13** * **12** * **11** * **10** * **8** * **7** * **6** * **5** * **4** * **3** * **2** * **1** The multiplication factors for the Manus are: * **1800** * **55** * **0** * **50** * **0** * **50** * **45** * **45** * **40** * **40** * **35** * **35** * **0** * **30** * **30** * **25** * **25** * **20** * **20** * **15** * **15** * **10** * **01** The numbers are: * **1300** * **800** * **775** * **750** * **725** * **700** * **675** * **650** * **625** * **600** * **575** * **550** * **0** * **525** **Tsedh:** Where the word "Ang" is present, multiply 8400000 by 84. Where the word "Ang" is not present, multiply by 8400000. (This information is given in the last letter of the Parako Pratike.) **Chaturushiti Laksh Varshaani** is the previous period. Its numerical representation is 8400000. If this previous period is multiplied by another previous period, it becomes the previous period. Its numerical representation is 70560000000000. The koti of these previous periods is **Pervkoti
Page Text
________________ Jain Education International मनूनां नाम प्रति अति सन्मति क्षेमंकर , क्षेमंधर । सीमंकर सीमंधर मननामाय : पल्यका अमम अममांग अटट अटटांग तुटिक तुटचंग कमल कमलांग नलिन नलिनांग पद्म पद्मांग कमद कमदांग नउत नउतांग पर्व पर्वाग दशमांश ८४ गण्य ८४ गण्य ८४ ८४ ८४ ८४ ८४ ८४८४ । ८४ ८४ ८४ ८४ ८४८४८४ ८४ ८४ ८४८४००००० २० १६ १८ १७ १६ १५ १४ १३ १२ ११ १० ८ ७. ६५ ४ ३ २ १ गुणाकार गुणाकार मनूनाम् - १८०० ५५ शून्यं ५० शून्यं ५० ४५ ४५ ४० ४० ३५ ३५ शून्यं ३० ३० २५ २५ २० २० १५ १५ १० ०१ १३०० ८०० ७७५ ७ ५० ७२५ ७०० ६७५ / ६५० ६२५ ६०० ५७५ ५५० शून्यानि ५२५ त्सेधः For Private & Personal Use Only अङगशब्दवाच्यो यः सख्याविकल्पः स चतुरशीघ्न एव अन्यस्तु पूर्वांगताडित एव। जहां अङग शब्द आवे वहां ८४००००० को ८४ से गुणा करना जहां अङग शब्द नहीं है वहां ८४००००० से गुणा करना। (पाराको प्रतिके अन्तिम पत्रमें यह अंगक संदृष्टि दी गई है।) चतुरुतराशीतिलक्षवर्षाणि पूर्वांग भवति। तस्यांकसंदृष्टि: ८४०००००। तत् पूर्वांगगितं अन्येन पूर्वागेन ताडितं चेत् पूर्व भवति । तस्यांकसन्दृष्टिः ७०५६०००००००००० तेषां पूर्वाणां कोटिः पर्वकोटिर्भवति । ७०५६००००००००००००००००० प्रामुक्तपूर्व चतुरशीतिध्नं चेत् पर्वांगं भवति । अं० सं० ५६२७०४००००००००००। पर्वागडताडितं तत् पर्वागं पर्व भवति । अं० सं०--४६७८७१३६००००००००००००००० चतुरशीति ताडितं ८४ तत् पर्व नउतांगं भवति । अं० सं०--४१८२११९४२४०००००००००००००००। प्रागुक्तं नउतांगं चतुरशीतिलक्षताडितं चेत् ८४००००० नउतं भवति अं० सं० ३५१२९८०३१६१६०००००००००००००००००००० प्रागुक्तं नउतं चतुरशीति ८४ ताडितं चेत् कुमुदांगं भवति । अं० सं० २६५०६०३४६५५७४४०००००००००००००००००००० प्रागुक्तं कुमुदागं चतुरशीति लक्ष ८४००००० ताडितं चेत् कुमुदं भवति अं० सं० २४७८७५८६११०८२४६६ शन्य २५ । एवं चतुरशीत्या ताडितं अंगशब्दयुक्तमुतरोत्तरस्थानं भवति चतुरशीतिलक्षस्ताडितं चेत अंगशब्दरहितमत्तरोत्तरस्थानं भवति । क्रमेणांकसंदृष्टिः पद्मागं २०८२१५७४८ ५३००६२७६६४ शून्यं २५ । पञ। १७४६०११२८७६५९८०६१७७६ शन्यं ३० । नलिनांगं १४६६१७०३२१६३४२३६७०८१८४ शून्यं ३० । नलिनं १२३४१०३०७०१७२७६१३५५७१४५६ शून्यं ३५ । कमलांग १०३६६४६५७८६४५१०६५३८८००२३०४ शून्य ३५ । कमल ८७०७८३१३६००४०२५६२१६३५३६ शून्य ४० । व्युटयङगम्७३१४५७८२६१०३६५६३४६५७७४४२५७०२४ शून्य ४० । युटिकम्-६१४४२४५७३३६२७०७१३३११२५०५१७५६००१६ शन्य ४५। अटटाङगम्-५१६११६५४ २०६८७३६६१८१४५०४३४७७५६१३४४ शून्य ४५। अटटम्-४३३५३७८६५३६२६४१५३१२४१८३६५१ १५१५२८६६ शून्य ५० । अममाङगम्-३६४१७१८३२१०४८७०८८६२४३१४२६७७७६७२८ ३७२६४ शून्य ५० । अमम । www.jainelibrary.org
SR No.002723
Book TitleMahapurana Part 2 Adipurana Part 2
Original Sutra AuthorJinsenacharya
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1951
Total Pages568
LanguageHindi
ClassificationBook_Devnagari, Mythology, & Story
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy