SearchBrowseAboutContactDonate
Page Preview
Page 482
Loading...
Download File
Download File
Page Text
________________ ३९६ महापुराण [१७.१५.१६ सुरिंदकरीकरथोरभुएण अणिंदजिणिंदसुणंदसुएण । पहुस्स करेण करा परतावि परेण थिरेण धरेण कमावि । घत्ता-कुंअरें"राउ समुद्धरिउ णायणियं बिणिसेवियकंदरु ॥ कयइच्छाकोउहलेण किं ण पुरंदरेण गिरि मंदरु ॥१५॥ उद्धरिउ सुपुत्ते णं सुर्वसु कमलायरेण णं रायहंसु । णं सुहपरिणामें जीवे भगवु णं सुयणसमूहें सुकइकव्वु । णं मुणिवरणाहे वयविसेसु णं परवरिंदणाएण देसु। णं गर्मणवियारें बालभाणु णं वाएं चंपयकुसुमरेणु । णं कामुयसत्थे कामचारु णं सो जि तेण संसारसारु । खयरामरमाणविमहणेण पढमेण पढमजिणणंदणेण । अइलुद्ध बहुमैण्णियधणेण कुद्धे अवगण्णियसज्जणेण । परिपालियसयलवसुंधरेण ता चिंतिउ चक्कु सुकंधरेण । जमदाढावलयहु अणुहरंतु उद्धाइउ चंचलु विप्फुरंतु। रविबिंबेण व जियविसमवेउ ते परियंचिउ बाहुबलिदेउ । थिउ दाहिणभुयदंडहु समीउ को एहउ किर णियकुलपईउ। को सुरयधुत्तिचित्ताणुवट्टि को एम जिणइ जगि चक्कवट्टि। घत्ता-विभिउ भरहणराहिवइ बाहुबलीसु जगेण पसंसिउ ॥ गयणभाउ सुरमुक्कियहिं पुष्पदंतपंतिहिं णं पहसिउ ॥१६॥ इय महापुराणे तिसट्टिमहापुरिसगुणालंकारे महाकइपुप्फयंतविरइए महाभग्वभरहाणुमण्णिए महाकवे भरहबाहुबकिजुज्झवण्णणं णाम सत्तारहमो परिच्छेओ समत्तो।।। १७ ।। ॥ संधि ॥१७॥ १०. P धरेवि । ११. MBP कुमरें । १२. M णाई, but T किं गिरिमंदरो पुरंदरेण नोद्धृतः । १६. १. MBP जीउ । २. MBP गयण । ३. BP बहमाणिय । ४. K°विसमवेरु । ५. K बाहबलि मेरु । ६. MBP पुप्फयंत । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002722
Book TitleMahapurana Part 1
Original Sutra AuthorPushpadant
AuthorP L Vaidya
PublisherBharatiya Gyanpith
Publication Year1979
Total Pages560
LanguageHindi, Apbhramsa
ClassificationBook_Devnagari & Mythology
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy