SearchBrowseAboutContactDonate
Page Preview
Page 438
Loading...
Download File
Download File
Page Text
________________ १० १५ संधि १६ पणवेपि णिव रकमकमलु ओयरेवि कइलासहो ॥ साहु मुहुं संचलिउ घरणिणाहु णियवासहो ॥ ध्रुवकं ॥ १ आरणालं - रविणिह कण्णकुंडला रंयणमेहला मउडपट्टधारा । चलिया मंडलेसरा खयरसुरणरा कंठबद्धहारा ॥ १ ॥ होइ गिरित्थलु णिविसें समथलु किण किंण किर संचरिउ वणु किंण किंण संतरु लंघिउ for forपहरणु अवलोइड किणकिण वरवाह वाहिउ कणय दंड मंडियपडिहारे पुरणारिहि आहरणु लइज्जइ कुंकुमेण छडउल्लउ दिज्जइ घिris कुसुमकरं स सँडयणु घरि घरि गाइज्जर जिणणंदणु दप्पणु कलसु धरिज्जइ अण्ण सलहिज्जंतु महंतु सुरिंदहि करिवरकंधरत्थु "मणहारिहि १० किं ण किं ण किर कैद्दमियउं जलु । किं णकिण धूली जायउ तणु । किणकिण दुग्गुवि आसंघिउ । किणकिण पडिसेण्णु णिवाइउ । किणकिण परमंडलु साहिउ । औवेंतें पहुखंधाबारें । देववत्थु परिहिज्जइ । कप्पू रंगावलि किज्जइ । बज्झइ सुरतरुपल्लवतोरणु । दोवेदहियसिद्धत्थय चंदणु । उग्घोसिउ मंगलु सुरकण्णहिं । सहुं क्खिदखगिंदणरिदहि । विज्जिज्जत चामरधारिहि 1 13 घत्ता - महि सयल वि खग्र्गे णिज्जिणिवि कयदिग्विजयविलासहि ॥ उज्झहि "भरहाहि पइसरइ सट्ठिहिं वरिससहासहि ||१|| १४. Jain Education International GMBP give, at the commencement of this Samdhi, the following stanza :प्रतिगृहमटति यथेष्टं बन्दिजनैः स्वैरसंगता वसति । भरतस्य वल्लभा सा कीर्तिस्तदपीह चित्रतरम् ॥ MBP read स्वैरसंगमा for स्वैरसंगता; and वल्लभासौ for वल्लभा सा । K does not give it. १. १ MBP खयरणरसुरा । २. M अवसें; B णिवसें; P णिवसि and gloss निमेषेण; T णिविसें । ३. कद्दावियउं । ४. M संचूलिउ । ५. MBP आवतें । ६. M देवंगु वत्यु । ७. P ससयडणु but gloss सषट्चरणः । ८. MBP घाइज्जइ । ९. MB दुव्व ; P दोव्व । १०. MP दप्पण । ११. M मणिहारिहिं । १२. MBP धारहिं । १३. MBP विलासिहि । १४. MBP भरहेसरु । For Private & Personal Use Only www.jainelibrary.org
SR No.002722
Book TitleMahapurana Part 1
Original Sutra AuthorPushpadant
AuthorP L Vaidya
PublisherBharatiya Gyanpith
Publication Year1979
Total Pages560
LanguageHindi, Apbhramsa
ClassificationBook_Devnagari & Mythology
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy