SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ १० १५ १० १५ १७२ Jain Education International महापुराण एहिंति वेव मणिविणमिणाम तुहुं देजसु ताहं णयासणाउ आसणथरहरणें ढलिउ संचु पायालु मुवि अवयरिउ एत्थु जो खंडइ लिंपइ सुरहिएण एवहिं सो दीसइ 'ध्रुवु समाणु घत्ता - लहु आवहं काई चिरावहं जोइ मुएवि सखयरई । मई सिट्ठई पहुडई भुंजह णाणाणयरई ||९| मई मग्गहिंति सिरिसोक्खकाम | खगसेढि उत्तरदाहिणाउ । मई जाणि तुम्हारउ पवंचु । हउं अरुहदेव पेस समत्थु । देवें णिज्झाइयणियहिएण | परिचत्त पुठिवल्लउ विहाणु । विऊण सदोसारंभहरं जुज्झिय हिंडियविस हरिणउलं गणगणलग्गसिरं गरुयं उक्ख पुलिंदकंदारुणयं सीहाणुलग्गभीयर सरह तीरासियखयरी वाहणयं णेउररवभरियर्लेयाहरयं संदेरिसियवहुरत्तामरसं वीसरियहारभारियमहियं चारणमुणिदेसियधम्मसुई फणिवयणविमुक्कविसग्गिवह णरजुयलमलद्धपियालवणं पुव्वावर जलहिविलग्गसिरो १० आवली- - इयं वयणं कुमारवीरेहिं इच्छियं णवर हयले विमाणं णियच्छियं । मारुयधाव माणधुयधयवडंचियं झायाण णिम्मियं ॥१॥ सुरवरभवणेण सरंभहरं । दैवंकुर पीणियहरिणडलं । ओसहियसत्तसि रंगरुयं । हरिणहहयक रिकंदारुणयं । सुररमणीवाहियहं सरहं । दुमघट्टण हुहुयवाहणयं । वरखेrरपीयपियो हरयं । रवियरवियसावियतामरसं । जिप डिमाकयमहिमामहियं । झरझरियणिज्झरावाहसुरं । दरिदवियविविहविसग्गिवहं । णीयं सेलं सपियालवणं । कंदर मुद्देहिं वणयरगसिरो । घत्ता-भडभीसहिं णमिविणमीसहिं गिरि वेयड्दु पलोइउ ॥ रयणालए सायरवेलए तुलदंडु व संजोइड ॥ १०॥ ५. MBP अरुहदासपेसणं । ६. MBP धुउ । १०. १. All Mss. have before this line : मात्रासमकं । २. MBP जुज्झिहिंडिर । ३. MBP दुव्वंकुरं । ४. M॰लयाहरहं । ५. M पियाहरयं । ६. P संदरसियं । ७. MBP दरिसावियं । [८९१० For Private & Personal Use Only www.jainelibrary.org
SR No.002722
Book TitleMahapurana Part 1
Original Sutra AuthorPushpadant
AuthorP L Vaidya
PublisherBharatiya Gyanpith
Publication Year1979
Total Pages560
LanguageHindi, Apbhramsa
ClassificationBook_Devnagari & Mythology
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy