SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ संधि ५ पियमेलइ गयकालइ एक्कहिं दिणि सुहकारिणि ।। णिरुवमसइ सेंधुरंगइ णाहितणयमणहारिणि ।। ध्रुवकं ।। रचिता-छणैसिसिरयरकिरणणिहदिहियरघरसर्यंणयलि सुत्तिया । पविमलसरलकमलदलवलयसुकोमलललियगत्तिया ॥१॥ जैसवइ जसेणाहियं सोहमाणाणवणलिणहंसी व णिहायमाणा। सुरवहुपयालत्तयालित्ततीरं णिवैडियदरीरंधगभीरणीरं। हरिसरहओरालिपूरियसुसाj ससिकंतपब्भारणिजित्तभाणुं । करिदसणणिभिण्णसोवण्णरायं सिविणयगयं पेच्छए सेलरायं । ससहरमलंकारभूयं णिसाए रविमवि मुहे णीहरंतं दिसाए । सयदलदलालंबिरुटत भिंगं सरवरमसारिच्छतिगिच्छपिंगं । दसदिसि बहुप्पिच्छरंगतभंग जलखलणपक्खालियहिंदसिंग। अमरिसझसप्फालणुटुंतसहं करिमयरमालारउदं समुई। सयलमवि "आलोयए संविसंतं णियवयणपोमम्मि छोणीयलं तं । घत्ता-इय पेच्छिवि "परिहच्छिवि सुप्पहाइ सीमंतिणि ॥ "कयराहहो गय णाहहो घर" पुरंधिचूडामणि ॥१॥ GK have at the commencement of this Samdhi the following stanza : भ्रूलीलां त्यज मुञ्च संगतकुचद्वन्द्वादिकं वक्षसा मा त्वं दर्शय चारुमध्यलतिकां तन्वनि कामाहता। मुग्धे श्रीमदनिन्द्यखण्डसुकवेर्बन्धुर्गुणैरुन्नतः स्वप्नेऽप्येष पराङ्गानां न भरतः शौचोदधिर्वाञ्छति ॥ MBP have the same stanza, but M reads द्वन्द्वादिगर्वाक्षमा and BP read द्वन्द्वादि गर्वक्रियां for द्वन्द्वादिकं वक्षसा and MBP read शौचाम्बुधिः for शौचोदधिः । १. १. MBP सिंधुर। २. M मयहारिणि । ३. M छणससिरयणकिरण; B°ससिरयरं । ४. MB सयणयल । ५. MBP have before this line रमणीयलता नाम छंदो; GK have रमणीयलता। ६. M णिवडय; P णिविडिय। ७. MB ससीकंत। ८. MB °णिभिण्ण भाणुं । ९. BP° रुटुंत । १०. M°तिग्गंछ'; BP °तिगिछि । ११. B समालोवए; P मालोयए । १२. MBP परियच्छिवि । १३. M कयरायहो । १४. M घर। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002722
Book TitleMahapurana Part 1
Original Sutra AuthorPushpadant
AuthorP L Vaidya
PublisherBharatiya Gyanpith
Publication Year1979
Total Pages560
LanguageHindi, Apbhramsa
ClassificationBook_Devnagari & Mythology
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy