SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ महापुराण [३.५.१ पत्तिया सुत्तिया कामए इच्छए कंतयं णिब्भरं संसयं तुंगयं वारणं एंतयं गोवई दुद्धरं भासुरं कोर्वणं भीसणं सीहयं अंचियं लच्छियं रंदयं संमुहं. भाहरें हंसयं रत्तयं रम्मयं उब्भडं मायरं सणाहणेहरत्तिया। णिमीलियच्छिवत्तिया। णिसाविरामजामए। सुहावहं णियच्छए। चउप्पयारदंतयं । झरंतदाणणिज्झरं। सरासणाहवंसयं । मिलंतमत्तभिंगयं। गिरिंदभित्तिदारणं। बलेण ढेकरतयं । अलेद्धजुज्झगोवई। फुरंतणक्खपंजरं । घुलंतकंधकेसरं। जलंतपिंगलोवणं। मुँहा विमुक्कणीसणं। विलंबमाणजीहयं। दिसागएहि "सिंचियं । विबुद्धपंकयच्छियं । पहुल्लदामदंदयं । समुग्गयं सुहारुहं । सुदूसहं तमीहरं। खमाणसे कहंसयं। सरंतरे तरंतयं। चलं झसाण जुम्मयं । धियं कुंभसंघडं। पहुंल्लपंकयायरं। रसंतवारिभीयरं। "मयारिरूवभूसणं"। पुरंदरस्स मंदिरं। महाहिणो णिहेलणं । अणेयरण्णसंचयं । हुयासणं पलित्तयं । सायरं आसणं सुंदरं सोहणं उंचयं२ दित्तयं ५. १. PGT record ap अलट्ठ and add : अलट्ठ इति पाठे अलट्ठो अशू रो युद्धे गोपतिर्यस्य । २. M कोअणं । ३. MB°लोअणं । ४. MBP मुहोविमुक्क। ५. M°सिंचयं । ६. MPT Qदयं । ७. BT वियंभ and gloss in T वियंभोऽमृतजलम् । ८. P पफुल्ल । ९. MBP सरंत । १०. M सयारि । ११. MBP°भीसणं । १२. MBP उच्चयं । १३. B°रयणं । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002722
Book TitleMahapurana Part 1
Original Sutra AuthorPushpadant
AuthorP L Vaidya
PublisherBharatiya Gyanpith
Publication Year1979
Total Pages560
LanguageHindi, Apbhramsa
ClassificationBook_Devnagari & Mythology
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy