SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ महापुराण [१.१७.३ सीयामणु व रामाहिरामु सूरो इव परदुल्लंघधामु। णियसमयणिसेवियइट्टकामु पावणि व पयंडुहामथामु । पविदंडो इव णिहलियलोहु मयमारउ व्व णासियमओहु । वयधारि व गुरुयणि मुक्कमाणु सुरवरकरि व अविहंडदाणु । जोईसरु व्व हयरोसहरिसु णं खत्तधम्मु थिउ होवि पुरिसु। जाणइ विग्गह संधाण ठाणु णं वेयायकरणु महापहाणु । सत्तंगु वि पालइ रज्जु केम पयईणिबद्ध णियदेहु जेम। पवणो इव फेडियमंदमेहु । गोवालु व कयमहिसीसणेहु । मंडलियमउडपरिहिट्ठचरणु जिणणाहु व णिहिलणिरायसरणु । घत्ता-णवरेक्कहिं दिणि राणउ सो आसीणउ सिंहासणि दोहरकरु । चेल्लिणिदेविहे मंडिउ णं अवरंडिउ वल्लरीइ सुरतरुवर ॥१७॥ १० १८ अतुलियबलखलकुलपलयकालु जामच्छइ मेइणिसामिसालु । तामायउ तहिं उजाणवालु सिरसिहरचडावियबाहुडालु । अणवरयविहियसामंतसेव सो पभणइ भो भो णिसुणि देव । कुसुमसरपसरपसमणसमत्थु णीसेसमंगलासउ पसत्थु । अहिमयरखयेरणरणमियपाउ तेल्लोकणाहु जिणु वीयराउ । आहंडलणिम्मियसमवसरणु चउदेवणिकायाणंदकरणु । चउतीसातिसयविसेसवंतु अरहंतु महंतु अणंतु संतु । परमप्पउ परमु महाणुभाउ तित्थयरु वीर देवाहिदेउ । उप्पाइयकेवलु विमलणाणु अट्ठविहपाडिहेराहिहाणु। जगदुरियतिमिरणिहणेक्कभाणु विउलइरि पराइउ वड्डमाणु । तं णिसुणिवि दुजणहिययसल्लु परपुरदावाणलु सुहडमल्ल । परिवड्डियजिणधम्माणुराउ आसणु मुएवि रायाहिराउ । लहु पणविउ सत्तपयाई गंपि एहउ थुइवयणु करंतु किं पि । १७. १. MBP विग्गहु संधाणु ठाणु । २. MBP वइयाकरणु । ३. MBP अवरक्कहिं । ४. P सह आसी णउ । ५. M चेल्लणदेवी'; B चेल्लिणि' P चेल्लणदेविहि । १८. १. B°बलु । २. M °खयरणिवं । ३. MB°केवलविमल । ४ M विउलइर। ५. MBP कहंतु । MBP have at the commencement of this Samdhi the following stanza in praise of the poet and his patron : आदित्योदयपर्वताद्गुरुतराच्चन्द्रार्कचूडामणेरा हेमाचलतः कुशेशनिलयादा सेतुबन्धाद् दृढात् । आ पातालतलादहीन्द्रभवनादा स्वर्गमागं गता कीर्तिर्यस्य न वेनि भद्र भरतस्याभाति खण्डस्य च ॥ GK give it at the beginning of the third Samdhi and have gerą for गुरुतरात चूलामणेः for चूडामणेः and कीर्तिः कस्य न वेत्सि for कीर्तिर्यस्य न वेनि। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002722
Book TitleMahapurana Part 1
Original Sutra AuthorPushpadant
AuthorP L Vaidya
PublisherBharatiya Gyanpith
Publication Year1979
Total Pages560
LanguageHindi, Apbhramsa
ClassificationBook_Devnagari & Mythology
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy