________________
[ २७६]
त्रिजगत्स्वामितां स्वस्य त्रिजगत्पतिनामाङ्क त्रिः परीत्य तमभ्यर्च्य त्रिः परीत्य तमीशानं त्रिपृष्ठोऽथ यशःशेषो त्रिधा परीत्य तत्पूर्व त्रियोगस्य भवेत्पूर्व त्रिलोकी मखिलां यस्य त्रिलोकीसारसंदोह त्रिसप्तरात्रनिर्वृत्यं त्रैकाल्यसकलद्रव्य पृष्ठं प्राग्भट व्यक्त
दण्डस्य विषयः प्रोक्तो दत्त्वा सर्वस्वमथिभ्यः ददृशेऽथ तमुद्देशं दधाना तेजसा राशि दमितारा विति क्रोधा दमितारि निहत्याजौ दमितारेः सुतां हत्वा दमितारेः प्रयात्वन्तं दम्पत्योरनयोर्देव दया हृदयोऽराजद् दशम्यामपराहेऽथ दस्थाविव वनान्तेषु दह्यमानेजगत्यस्मिन् दानशीलोपवासेज्या दानं चतुर्विधं तेषु दानेष्वाहारदानं च दामद्वयं भ्रमभृङ्ग
१३८६१७८ । दामभ्यां यशसा स्थास्नु १३/१५२/१८४ दिग्देशानर्थदण्डेभ्यो १०/१३२/१३३ दिदृक्षुस्तद्गतिध्वंसं
श६६६ दिवः प्रादुरभूत्काचित् ७/४६/७७ दिवः पिशङ्गयन्त्याशाः १३/१३१/१८२ दिवश्च्युत्वा प्रतीन्द्रोऽसौ १६/१७६/२४६ दिवा प्रावृषिजर्मेधैः ६३०/१०४ दिशोदिविजमुक्ताभिः
१२७४ दिश्यदृश्यत वारुण्यां ६/२२/३२ दिष्टिवुद्धिस्ततोऽकारि १५/६५/२२३ दुःखं शोकश्च कथ्यन्ते ८/१४६/६६ दुरन्तविषयासङ्ग
दुरन्तेष्विन्द्रियार्थेषु ४/७६/४३
दुर्मार्गवर्तमानां मां 9]e୪|
दुर्वृत्तमिद मायातं ৪||
दुर्वृत्तात्स मयाज्ञायि १३/७७/१७७
दुश्चरापि तपश्चर्या ४/१७३७
दुःसहेन प्रतापेन ८/१६७/६८
दूतिकां कान्तमानेतु ४/३०/३६
दूरं निरस्यमानेऽथ २/५२/१६ दूरादन्दू निनादेन १११२१११४६
दूरादुत्तीर्य यानेभ्यः ११/६/१३६
दूराभ्यर्ण चराणां त्वं १५३४/२१७
दृश्यते पारिहार्येषु ६/४७/१०६ दृश्यते सर्वभूतेषु ८/१७६/६E दृश्यते सममेवायं १५६१/२२० दृश्यन्ते यत्र कान्तारे १२/१०/१५३ दृश्यमानः पुरं पौरैः १२/१६/१५३ दृश्यमानाः परत्रापि १३४४६/१७५ । दृश्यमानं वृषा देवै
१३/५५/१७५ ८१७८४
६/७/६१ ११/१०३/१४४ १२/६५/१५७
६३६/१०६ १०६१२६११३२
१३/६५/१७६ १४|१३२/२०५ १३/७१/१७७ १६/४६/२३४ ६/१०३/६६ ८/१७५/६६ ६/६६/६९ ४/५४४१
८/४२८७ १२/१४१/१६४
११४६/७ १४/१५४/२०७ १४७ १६८ १४/७७/१६६ १३/१२३/१८२ १३/१७०।१८६ १४/२१/१६३
१२/८/१५२ १३/१६३/१८८
१/१०२ ११६१/१४३ ६/१२८/११५ १३/१५५/१८५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org