SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ ताभिर्निगूढरूपाभि ताभ्यां प्राभृततश्च्युत्वा तामभ्यरीरमद्भुवस् तामालोक्य जगत्सारां तामालोक्य विरक्तोऽभूद् तामित्याचक्षते मोक्ष तामेकदा पिता वीक्ष्य तामेकदा पिता वीक्ष्य तारागणैः प्रतीकेषु तारापथात्सौमनसीं पतन्तीं तावानन्दभवद्वाष्प तावित्यात्मकथा सक्त ताबुद्वाष्पदृशौ भूयः तावेतौ विष्किरौ जातौ तावैक्षन्त ततः पौराः तासामन्तः स्फुरद्भूरि तितिक्षा मार्दवं शौच तिर्यङनरकदेवायुः तिस्रोऽथ गुप्तयः पञ्च तीक्ष्णोभास्वान जडश्चन्द्रः तीर्थ कृत्कारणान्येवं तीर्थ कृन्नमकर्मद्ध तीर्थ कृच्चक्रवर्ती च तीव्रानुभयमन्दोत्थ तुङ्ग धवलताधार तुन्दी प्रियशतालापात् तुरीयं च समुच्छिन्नं तुला कोटिसमेतासु तृणायापि न मन्यन्ते तृतीयं च तथा सूक्ष्म Jain Education International [RUS] - १३/४६| १७४ _११/६/१३५ |११|४८|१३६ १० | ४४|१२४ ११/५१/१४० ६/१४६/१९८ ७/२२/७५ ६/७३/६७ १२/७६/१५८ १६/२०२/२४६ ८|६|९२ ६ ४३/६४ १२/४७ /१५५ ११|३२|१३८ ६/३७/६३ C|८०|११० १६|१२२/२४१ १६/१०३/२३६ १६/११७/२४० २/७६/२२ १२/१४८ | १६५ १३/८२/१७८ १४|२००|२१२ १६|२८|२३२ १३/१०/१६६ १४/०६/१६८ १६/१७५/२४६ ६/१०/१०२ _२/७/१४ _१६/१७५/२४६ तृतीयं शुक्लमाधाय तेजोवलय मध्यस्थै तेन पृष्टः प्रसह्य व ते प्रवेशय वेगेन ते प्रश्नानन्तरं तस्या तेन विध्वस्तसैन्योऽपि 'तेनोदस्तं पुरो हारं तेषामधिगमः कार्यः ते सर्वे सचिवाः प्राज्ञाः ते संभाष्य स्वयं राजा तोको विशाखभूतेश्व तौ चिराद् भूभृताश्लिष्य तौ धर्मार्थाविरोधेन तौ भूतरमणाटव्या लक्ष्मी पुत्रसात्कृत्य तौ वशीकृत्य चक्रेण त्यक्तार्थादिकसंक्रान्ति: त्यक्त्वा शाश्वतिकं वैरं त्यक्त्वा सिद्धगिरौ तनुं त्यक्तान्येव पुरस्तस्य त्यज कन्यामथायाहि त्वद्गन्धस्पर्द्ध येवाशा: त्वया निर्वासितो यश्व त्वमान्तरालिकः कश्चिद् त्वया यत्प्रतिपन्नं नस् त्वं द्रष्टा प्रापकावावां त्वं धर्मचक्रवालाख्य त्रस्यन्तीं परवाहिनी कलकलात् त्रिच्छत्रीव्याजमादाय त्रिजग भूषणं नाम्ना For Private & Personal Use Only १६/१८६/२४७ १३/१३३/१८३ __७/११/७४ ३/७३ | ३२ १२/८७/१५६ ५/७८/५५ १|१०१|१२ १५/७३/२२१ २|५८/२० ३/६८|३४ ८/१३४/६५ _११/६४|१४१ ११/१७/१३७ ११/७३ | १४२ ११/७१/१४१ ७/३८/७६ १६/१८५/२४७ १५/६२/२२० ६/१२३/७२ _५/५४|५३ ४/६५/४२ १४|३७|१६५ = |११४/६३ _४/७१/४३ २/१००/०४ ११/८७|१४३ ६|२१|६२ ४|१०२/४६ _१५/४५/२१८ २/६५/२० www.jainelibrary.org
SR No.002718
Book TitleShantinath Purana
Original Sutra AuthorAsag Mahakavi
AuthorHiralal Jain, A N Upadhye, Kailashchandra Shastri
PublisherLalchand Hirachand Doshi Solapur
Publication Year1977
Total Pages344
LanguageHindi
ClassificationBook_Devnagari & Mythology
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy