________________
कृतागसोऽपि वध्यस्य कृतागसममुदेव कृतार्थोऽपि परार्थाय कृतावतरणः पूर्व कृपाविः कृतये नूनं केकिकेकारवत्रासाद् केचित्प्रौर्णविषुर्दे हैः केचित्पेतुः शरैर्ग्रस्ताः केतुः केतुसहस्रण केनापि हेतुना गूढ केनाप्यविधृतः पश्चा केऽन्ये प्रशममाधातु केयूर पद्मरागांशु केवलिश्रुतसङ्घानां कैश्चिदात्मा निरात्मेति कोणाघातस्ततो भेरी कोरिणका परिभस्त्रादि कौंकुमेनाङ्गरागेण क्रमतः पूर्णतां चेतात् क्रमशस्तत्सभावेदी क्रमादारोहतो भानो क्रमाद्राजकुलद्वार क्रियां परेण निर्वा क्रियाणां भवहेतूनां क्रु द्धोऽप्येतावदेवोक्त्वा क्रोधमाक्रम्य धैर्येण क्रोधो मानश्च माया च क्रोधो मानश्च माया च क्लिष्ट कार्पटिकानाथ क्वचिदेक मनेक च . क्वचित्पतितपादात
[ २७१] - १/३७६ | क्वचिन्मुक्तामयो यश्च १०/२३/१२२ क्वचिन्नीलप्रभाजाले १५/३६|२१७ क्वचित्प्रघणवेदीषु १५/१४/२१५ क्वचिच्च विद्रु माकीर्ण :
१,३६६ क्वचिन्मुक्ताकलापौधैः ३२१/२७ क्वचिद्रङ्गावलीन्यस्त ५/७३/५५ । क्वचिन्मुरज निस्वान
५/१६/४६ क्वचिद्रत्न विटङ्कानां १३/११६/१८१ क्वचिन्मृगमदोद्दाम
४/५३/४१ क्वचिच्छ्रन्यासनानेक १३/१५७/१८५ क्वचिद्भग्नरथान्तःस्थ १२/५८/१५६ क्वापि भूत्वा कुतोऽप्येत्य
३/८०३३ क्षणमात्रमिव स्थित्वा १६/५३/२३४ क्षणमप्यपहायेशो ६/१११/११३ क्षणादिव तत प्रापे
४/८४/४४ क्षणाद्भूत सहाय्येन १४/७३/१६८ क्षमावान्न तथा भूम्या
६/५६/१०७ क्षात्रं तेजो जगद्व्यापि ६/१४६/११८ क्षिपन्प्रतिभटं वारणान्
३/९२/३४ क्षिपत्रितस्ततोऽमन्दं ३/३१/२८ क्षीणे षोडश चायोगे ७६६/७६ क्षीवः शून्यासनोऽप्येव १६/१८/२३१ क्षुद्रो विलोभ्यते वाक्यैस् १६/११६/२४० २/४०/१८
खण्डपातगुहाद्वार ४/ २३७
खेचरक्ष्माचराधीशो १६/८०/२३७
खेचरीः परितो वाति १६/३४/२३३ ४/६६/४५
खेचरी तदनुप्राप्य ५११७४६
खेचरेन्द्रोऽपि तदृष्टि ५/४६/५२ | खेचरेन्द्रस्ततः श्रु त्वा
३/१४२६
३/४/२५ १३/१२६/१८२
३/५/२५ १३/१२७/१८२ १३/१२६/१८२ १३/१२८/१८२ १३/१२५/१८२
३/२८/३१ ५/५०/५२
४८/५२ ४६२/४२ ११/१११/१४५
१४/७/१६२ १३/१४५१८४ ११/६०/१४३
४३८/३६ ४/२६/३६ ५/११/४८ १/६८/१०६ १६/१०५/२३६ १४/६६/२०१
४७८४३
१४/२०४|२१२ . ८/१५१/१७
३/२४/२७ १०२२/१२२
७/५/७३ ११/१४६/१४८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org