________________
[२
]
कल्याणद्वितयं प्राप्य कश्चित्प्रसादवित्तानां कश्चित्पलायमानेषु कषायाधिक्यमन्यस्त्री कषायोत्पादनं स्वस्या कषायवेद्यास्रवस्य कष्टं तथा विधं बिभ्र कस्त्वां दिक्षमारणस्य कस्मै देयं प्रदाता कः काक्षेणोभयतः पश्यन् काणा खज्जा कुरिणः पङ गुः काचित्प्राणसमे काञ्चित् कान्तं सप्तशतंचान्य कान्त्या कान्तिः सरोजानां कान्तमन्तर्वनैरन्तः कामगः कामरूपी च कामिभि. शुश्रुवे भीतैस् कायाचं स्वस्य चान्येषां कारणं न स्वभावः स्यात् कार्य साम्प्रतमेवोक्तं कालः प्रायात्तयोस्तस्मिन् कालाजुमतिन्यूनात् कालुष्य संनिधानेऽपि काले मासमुपोष्य स्वे कश्चिल्लीलास्मितालोकः किङ्करः सकलो लोक: किं चानियमने मानं कि चानुभूयमानात्म किञ्चित्कालमिवान्योक्त्या किञ्चित्कालमिव स्थित्वा किञ्चित्कालमिव स्थित्वा
११/६०।१४० । किञ्चित्सिहासनात्स्रस्त કરરાહ किञ्चिद्विमुखितं ज्ञात्वा ५/३५/५१ किञ्चिद्वत्सानयोरं १६/६५/२३५ किञ्चित्सुखलवाकान्तं १६/५५/२३५ किं तेन नगरं रुद्ध १६/५६/२३५ कि त्रपाजननिर्वादौ १२६६/१६० किं नैकेनापिहन्यन्ते १४१७१/२०६ किं नराणामथाकर्ण्य
२०२३ किं नामायं महाभागः १३/१५६/१८५ कि नामासौ रिपुः को वा
६/१६/६१ किं मन्त्राक्षरमालया त्रिजगतां १३/१०६/१८० कि मुह्यते वथैवैतत् ६/४०/१०६ किमेतदिति संभ्रान्त
६/७६/११० किं वा मयि विरक्तोऽभूत् १५/३६/२१८ कि विधेयमतोऽस्माभिस् १४|४११६५ किंशुकाः कुसुमैः कीर्णा १४/१३६/२०५ कीर्तने मोक्षमार्गस्य
१६/८/२३१ कुटुम्बी देवको नाम ६/१४२११७ कुतश्चित्कारणान्नास्ति
२५११६ कुतूहलक्षिप्तसुरेश्वराणां ८१६४/६८ कुन्दगौरः प्रसन्नात्मा १५/८८/२२२ कुम्भकारकटं नाम १६/१२३/२४१
कुम्भाभ्यां लक्षणाधारो ८१४१६६ कुरून्कुरुपतावेवं १३/१०/१८०
कुलद्वयेन साहाय्य १३/१७३/१८६ ६/१३६/११६
कुसुमैर्मधुमत्तालि
कृकवाक् परिज्ञाय ६/१३५/११६
कृच्छ्रण वशमानायि १४|१७२/२०६ ६/१७/११२
कृतकृत्यस्य ते स्वामिन २/६०२० कृतकेतरसौहार्द
३/०३३ १११५२/१४० ११४२१११३७ १२/११२/१६१
४/६२/४४ દ૬૦/૬s
४७६/४३ १०/७५/१२७ ११/१२०/१४६
४६१४४ १३/२०४/१८६
५२५५० १४/८७/२०० १४१५६/२०८
२/११/१५ १/४२/१०६ १६/४११२३३
६/१४/६१ १६/४२१२३३ १६२०५/२४६
१४५६ ७५६७८ १३/५६/१७५ १३/३६/१७३
२८२२२ ६/५५१०७ ११/७२/१४२ १४/१७.२०६
११/८०/१४२ १११११४ ३६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org