________________
(२०) 'वृद्ध : किं नावसीयते' ।। ८१॥ 'प्रयासो हि परार्थोऽयं महतामेव केवलम् । सारभूतान् किमर्थं वा मणीन्धत्ते पयोनिधिः' ।। ८८ ।।
तृतीय सर्ग 'तिर्यञ्चो हि जडा शयाः ॥ १० ॥ 'जननी जन्म भूमिं च प्राप्य को न सुखायते' ।। ४२ ॥
चतुर्थ सर्ग 'अनिमितं सतां युद्ध तिरश्चामिव किं भवेत् ॥८॥ 'प्रभोः क्षान्तिः स्त्रियो लज्जा शौर्यं शस्त्रोप जीविनः । 'विभूषणमिति प्राहुर्वैराग्यं च तपस्विना' ।। ३७ ।। 'क्षमावान् न तथा भूम्या यथा क्षान्त्या महीपतिः । क्षमा हि तपसां मूलं जनयित्री च संपदाम्' ।। ३८ ॥ 'सुजीर्णमन्न विचिन्त्योक्तं सुविचार्य च यत्कृतम् । प्रयाति साधुसख्यं च तत्कालेऽपि न विक्रियाम् ॥ ३६ ।।' 'बालस्त्री भीति वाक्यानि नादेयानि मनीषिभिः । जलानि वाऽप्रसन्नानि नादेयानि घनागमे ।। ४० ।।' 'कर्मायत्त फलं पुंसां बुद्धिस्तदनुगामिनी। तथापि सुधियः कार्य प्रविचार्येव कुर्वते । ४३ ।।' 'संसर्गेण हि जायन्ते गुणा दोषाश्च देहिनाम्' ।। ५४ ।। 'कन्यका हि दुराचारा पित्रोः खेदाय जायते' ।। ५६ ।। 'न हि वैरायते क्षीवो द्विपोऽपि मृगविद्विषि ।। ६.॥' 'प्रश्रयो हि सतामेकमग्राम्यं भूरिभूषणम् ।। ६१ ।।' 'क्वापि भूत्वा कुतोऽप्येत्य गुणवान् लोकमूर्धनि । विदधाति पदं वाक्षः सुरभिः प्रसवो यथा ।। ६२ ।।' 'पारोप्यतेऽश्मा शैलाग्र कृच्छात् संप्रेर्यते सुखात् ।। ततः पुंसां गुणाधानं निर्गुणत्वं च तत्समम् ।। ६३ ।।' 'द्विषतोऽपि परं साधुहितायैव प्रवर्तते । कि राहुममृतेश्चन्द्रो ग्रसमानं न तर्पयेत् ।। ६६ ॥' 'केनापि शशपाशैः किं गृहीतोऽस्ति मृगाधिपः ।। ७८ ।।'
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org