SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ आचार्यश्रीवर्धमानसूरिरचिते स्वोपज़टीकासहिते धर्मरत्नकरण्डके साधूनां यतीनामधिकारिता अधिकारित्वं योग्यत्वमित्यर्थः । उक्तं च दव्वत्थओ य भावत्थओ य, दव्वत्थओ बहुगुणोत्ति बुद्धि सिया । अनिउणमइवयणमिणं, छज्जीवहियं जिणा विति ॥१॥ छज्जीवकायसंजमो, दव्वथए सो विरुज्झई कसिणो। तो कसिणसंजमविऊ, पुप्फाईयं न इच्छंति ॥२॥ अकसिणपवत्तयाणं, विरयाविरयाण एस खलु जुत्तो। संसारपयणुकरणो, दव्वथए कूवदिटुंतो ॥३॥ [पञ्चाशके ५/४२] इति श्लोकार्थः ॥४६॥ अथ द्रव्यस्वरूपं तत्राधिकारिणस्तदुपदेशं च श्लोकेनाह विधाप्य विधिना श्राद्धः, सुन्दरं जिनमन्दिरम् । तत्र बिम्बं प्रतिष्ठाप्य, पूजयेत् प्रतिवासरम् ॥४७।। विधाप्य कारयित्वा विधिना शास्त्रोक्तविधानेन श्राद्ध: श्रावक: सुन्दरं शोभनं जिनमन्दिरं जिनगृहं, तत्र तस्मिन् बिम्बं जिनप्रतिमां प्रतिष्ठाप्य शास्त्रोक्तविधिना प्रतिष्ठा कारयित्वा पूजयेदर्चयेत् प्रतिवासरं प्रतिदिनमिति । तत्र विधाप्य विधिना श्राद्ध इत्यनेन जिनभवनं विधिनैवाधिकारिणैव च कारयितव्यमिति दर्शयति । तत्राधिकारी गृहस्थ एव शुभस्वजनादिविशेषणयुक्तो वेदितव्य: यत उक्तं अहिगारिओ य गिहत्थो, सुहसयणो वित्तसंजुओ कुलजो। अक्खुद्दो धीवलिओ, मइमं तह धम्मरागी य ॥१॥ गुरुपूयाकरणरुई, सुस्सूसाइगुणसंगओ चेव । नाया अहिगयविहाणस्स, धणियं माणप्पहाणो य ॥२॥ एसो गुणिहिजोगा, अणेगसत्ताण तीए विणिओगा। गुणरयणवियरणेणं, तं कारितो हियं कुणइ ॥३॥ तं तह पवत्तमाणं, दटुं केइ गुणरागिणो मग्गं । अन्ने उ तस्स बीयं, सुहभावाओ पवजन्ति ॥४॥ जो चिय सुहभावो खलु, सन्वन्नुमयम्मि होइ परिसुद्धो। सो चिय जायइ बीयं, बोहीए तेण नाएण ॥५॥ [पञ्चाशके ७/४-८] Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002712
Book TitleDharmaratnakarandaka
Original Sutra AuthorVardhmansuri
AuthorMunichandravijay
PublisherShardaben Chimanbhai Educational Research Centre
Publication Year1994
Total Pages466
LanguageHindi
ClassificationBook_Devnagari, Literature, & Religion
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy