SearchBrowseAboutContactDonate
Page Preview
Page 432
Loading...
Download File
Download File
Page Text
________________ अधिकार २० / लोक ३७२ / धनसारकथा उद्धृताशेषशल्यौघः, समभावव्यवस्थितः । भदन्त ! भवनाशाय, प्रत्याख्यामि भवान्तकम् ॥ २२६ ॥ चतुर्धाप्यहमाहारं, सर्वमेव तवान्तिके । एवं भवान्तिमं तस्य, प्रत्याख्यानं प्रकुर्वतः ॥ २२७॥ उल्ललास शुभध्यानं, कर्मकान्तारपावकम् । ततः क्षीणं क्षणादेव, घातिकर्मचतुष्टयम् ॥ २२८॥ लोकालोकगतानेक वस्तुस्तोमप्रकाशकम् । उत्पन्नं केवलं ज्ञानं, यदुरापमिहाङ्गिनाम् ॥२२९॥ एवमेव गुणाधार-सारसंयमसंयुतः । साधुः शुभङ्करो नाम, नाशिताखिलकल्मषः ॥ २३०॥ दृष्ट्वाङ्गं तपसा क्षीण-मक्षीणोज्ज्वलभावतः । गुरूणां सन्निधौ गत्वा सम्यगालोचनां ददौ ॥२३१॥ संविग्नः शुद्धभावेन, व्रतोच्चारं विधाय च । सङ्घ च सर्वजीवांश्च क्षामयित्वा विधानतः ॥२३२॥ ततः कृत्वा विधानेन सम्पूर्णं चैत्यवन्दनम् । एवं स्तोतुं समारब्धः, संवेगभरनिर्भर: ॥२३३॥ देव ! तुह वयणकमलं, तिहुयणसिरिकुलमणोहरं रम्मं । सुट्ठिएहिं दिट्ठ, जेहिं जए ते जणा धन्ना ।। २३४|| तुह गीवा गुणसायर !, सुवन्ननिम्मलतिरेहरेहिल्ला । निद्दाविगमे दिट्ठा, न जेहिं किं तेहिं नयणेहिं ॥ २३५ ॥ वत्थच्छलम्मि विलसिर - सिरिनच्छे सउणसेविए तुम्ह । जे वीसमिया जगपहु !, दुहदाहो ताण परिनट्ठो ॥ २३६॥ पुरखरदुवारवरफरिह-दीहरा तारतंबकरकमला । भुयदंडा दिवसमुहे, तुह पहु ! पुन्नेहिं दीसंति ॥ २३७॥ नाहिदहम्म तु कंत - कंतिपयपूरिए पभायम्मि । हायंति जे महायस !, ते कम्ममलेण मुच्चंति ।। २३८ ।। तुह उरुजुग्गं जिणवर !, केवललच्छीपवेसतोसेण । iva विहिणा ! निम्मवियं तोरणट्ठाए ॥ २३९ ॥ वाणुपुव्विकरिकर करणी कल्लाणकारणं परमं । जंघा पाए, तुह दीसइ पुन्नवंतेहिं ॥ २४० ॥ देव ! तुह पायपउमे, निचं चिय जाण अविचला भत्ती । ताण विलोवि जाय, भवोदही गोपयसमाणो ।। २४१ ।। देव ! तुह पायपायव - छाया संसारियाण सुहजणणी । भवदवसंतावहरा, संजायइ भत्तिमंताणं ।। २४२ ॥ 1. किं तेण गुणगणेणं, कुलेण किं तेण किं च विहवेण ? | रूवेण जोगवणेण जिनिंद ! तुह भत्तिरहिएण || २४३ || य, Jain Education International For Private & Personal Use Only ४०५ www.jainelibrary.org
SR No.002712
Book TitleDharmaratnakarandaka
Original Sutra AuthorVardhmansuri
AuthorMunichandravijay
PublisherShardaben Chimanbhai Educational Research Centre
Publication Year1994
Total Pages466
LanguageHindi
ClassificationBook_Devnagari, Literature, & Religion
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy