SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ ३१० आचार्य श्रीवर्धमानसूरिरचिते स्वोपज़टीकासहिते धर्मरत्नकरण्डके महभत्तिपरेण इमे, चट्टा जक्खेण वारिआ दूरं । ता तं चिय संभासह, जेण कया एरिसा तुम्भे ॥१०१॥ ततश्च मुनिना सार्धं, बहुधा विज्ञप्तेन ते । यक्षेण शान्तचित्तेन, सर्वेऽपि प्रगुणीकृता: ॥१०२॥ अत्रान्तरे च शुद्धेन, वराहारेण सादरम् । राज्ञः पुत्र्या समं भर्चा, स मुनि: प्रतिलम्भितः ॥१०३॥ ततो गन्धोदकं तत्र, निपपात नभोङ्गणात् । दशार्धवर्णसत्पुष्प-वृष्टया सार्धं समन्ततः ॥१०४।। आहता गगने देवै-भूरिदुन्दुभयो भृशम् । पपात वसुधाराध-श्चेलोत्क्षेप: कृतो जनैः ॥१०५॥ मुनेर्माहात्म्यमालोक्य, धर्मदेशनया तया । सम्बुद्धा: प्राणिनोऽनेके, धर्मं च प्रतिपेदिरे ॥१०६।। तदेवं हरिकेशेन, मातङ्गेनापि दुष्करम् । तथा तप्तं तपो येन, त्रिदशैरपि पूजितः ॥१०७।। इति हरिकेशकथानकं समाप्तम् तदिदमिह तपोमाहात्म्यमालोक्य लोका- श्चरत गुरुतपांसि व्यस्य गेहादिसङ्गम् । भवशतकृतकर्मारण्यकं येन दग्ध्वा, सपदि विशदसौख्यां मोक्षलक्ष्मीं लभध्वम् ॥१०८॥ ओल्लसइ जसो वित्थरइ, गुणगणो गलइ पावपन्भारो। वियलइ कम्मकलंको, तवलच्छीविभूसियंगाण ॥१०९॥ ओसरइ दुरियनियरो, वित्थरइ महंतसोक्खसंदोहो । पसरइ जणाणुरागो, नराण तवलच्छिकलियाणं ॥११०॥ तथा- पवरजडिलमूलोदाममिच्छत्तमूलो दढकढिणकसायाणेगसाहासमूहो। विसयविसरफुल्लो मोहरुक्खो महल्लो तवहुयवहजालालंकिओ जाइ नासं॥ घणतुहिणणिवाओ पावपंकेरुहाणं, सियकुलिसनिवाओ दुक्खदुग्गाचलाणं । खरनहरमइंदो दोसदोघट्टयाणं, जयइ तवसुरूवो सुद्धधम्मो सुरम्मो ॥११२।। भवभमणभुयंगुच्चाडणे चारुमंतो, सिवपहपहियाणं सत्यवाहो महंतो। कुगइदुहदुमाणे खंडणे खग्गतुल्लो, जयउ तवसमूहालंकिओ साहुधम्मो ॥११३॥ वररयणनिहाणं निद्धणाणं जणाणं, अमरनरगयाणं कारणं संपयाणं ।। मुणिजणअवयंसो सच्चकल्लाणकोसो, जयउ तवसिरीए लासलीलाविलासो॥ इति तपोऽधिकारः समाप्त: Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002712
Book TitleDharmaratnakarandaka
Original Sutra AuthorVardhmansuri
AuthorMunichandravijay
PublisherShardaben Chimanbhai Educational Research Centre
Publication Year1994
Total Pages466
LanguageHindi
ClassificationBook_Devnagari, Literature, & Religion
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy