SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ २७२ आचार्य श्रीवर्धमानसूरिरचिते स्वोपज़टीकासहिते धर्मरत्नकरण्डके आयसंचेयणीया चउन्विहा पन्नत्ता तं जहापवडणया थंभणया लेसणया घट्टणया [स्थानाङ्ग सू. ४/४] प्रपतनं भूम्यादौ, स्तम्भो हस्तपादादेः, श्लेषणं पङ्कादौ खुप्पणंति वुत्तं हवइ घट्टनं पाषाणादावात्मन इति, ॥२४४-२४५॥ अथ ब्रह्मचर्यस्य शीलत्वेन लोकोत्तरव्यापित्वमाह ब्रह्मचर्यं पुनः सर्व-व्रतेष्वप्यतिदुश्चरम् । लोके लोकोत्तरे चैव, ख्यातं शीलमिति स्फुटम् ॥२४६॥ ब्रह्मचर्यं चतुर्थव्रतं पुनरिति विशेषद्योतकः, सर्वव्रतेषु समस्तप्राणातिपातविरमणादिष्वतिदुश्चरं नितरां दुष्करं, उक्तं च अक्खाण रसणी, कम्माण मोहणी तह वयाण बंभवयं । गुत्तीण य मणगुत्ती, दुक्खं चउरो वि जिप्पंति ॥१॥ लोके लोकोत्तरे चैवेति व्यक्तं, ख्यातं प्रसिद्धं शीलमिति स्फुटं प्रकटमिति श्लोकार्थः ॥२४६॥ अथ शीलवतां स्वरूपं शीलमाहात्म्यं च वर्णयन् श्लोकसप्तकमाह यौवनेऽपि समारूंढा, वृद्धायन्ते विवेकिनः । अनाचारे न वर्तन्ते, शीलमालिन्यभीरवः ॥२४७।। वधबन्धनदुःखानि, नानाकारा: कदर्थनाः । राजांदिलोकतो नैव, लभन्ते शीलशालिनः ॥२४८॥ विश्वासकारणं शीलं शीलमुन्नतिकारणम्। सर्वसौख्यकरं शीलं, शीलं कीर्तिकरं परम् ॥२४९।। शीलाभरणेन ये नित्यं, सवाङ्गेषु विभूषिताः । किमन्यैर्भूषणैस्तेषां, भारभूतैनिरर्थकैः ॥२५०॥ करिकेशरिशार्दूल-सर्पाऽनल जलान्यमी। स्तम्भयन्ति क्षणादेव, सुशीला: शीलमन्त्रतः ॥२५१।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002712
Book TitleDharmaratnakarandaka
Original Sutra AuthorVardhmansuri
AuthorMunichandravijay
PublisherShardaben Chimanbhai Educational Research Centre
Publication Year1994
Total Pages466
LanguageHindi
ClassificationBook_Devnagari, Literature, & Religion
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy