SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ २७० २७० आचार्य श्रीवर्धमानसूरिरचिते स्वोपज्ञटीकासहिते धर्मरत्नकरण्डके आदिशब्दात्कालग्रहस्वाध्यायादिपरिग्रहः दशविधसामाचारी पुनरेवं इच्छा मिच्छा तहक्कारो, आवसिया य निसीहिया । आपुच्छया य पडिपुच्छा, छंदणा य निमंतणा ॥१॥ [भगवतीसूत्रे २५/७/८०१] उवसंपया य काले [उत्तरा. नि. ४८२, पञ्चाशक १२/३] इत्यादि । पदविभागसामाचारी त्वेवं आलोयण पडिक्कमणे, मीस विवेग तहा विउस्सग्गे । तव छेय मूल अणव-ट्ठया य पारंचिए चेव ॥१॥ [आव.नि. १४१८] अस्य च सामाचारीत्रयस्य भावार्थ: स्वस्वस्थानादेवावसेय इति तथा परीषहोपसर्गाणां जेतार इति, तत्र परि समन्तात् सह्यन्त इति परीषहा अत्यन्तं व्याकुलताहेतवोऽप्यसंयमभीरुतया 'आधाकर्माद्यप्राशुकानेषणीयभक्तपानादिवाञ्छाविनिवर्तनेन सम्यक् सह्यन्त इत्यर्थः । ते च क्षुधादयो द्वाविंशतिपरिमाणा:, उपसर्गा दिव्यादय: षोडश, तेषां जेतारो निहन्तारः, तथा विजितेन्द्रिया निगृहीतेन्द्रिया: । तत्र द्वाविंशतिपरीषहा एवम् खुहा पिवासा सीउण्हं, दंसा चेला रइ इत्थीओ। चरिया निसीहिया सेज्जा, अक्कोस वह जायणा ॥१॥ अलाभ रोग तणफासा, मल सक्कार परीसहा । पन्ना अन्नाण सम्मत्तं इई बावीस परीसहा ॥२॥ [नवतत्त्व प्र. २७/२८] सुगममिदं श्लोकद्वयं, नवरमरति: संयमे कथञ्चिदुत्पन्ना भवेत् सा च सम्यक् सोढव्या, स्त्री रामा तद्रूपालोकनेऽपि तदभिलाषनिवर्तनेन परिषह्यमाणत्वात् स्त्रीपरीषहः, चर्या ग्रामानुग्रामविहारात्मिका, नैषेधिकी श्मशानादिका स्वाध्यायभूमि:, शय्या उपाश्रयः, आक्रोशो दुर्वाक्यैः, वधो लकुटादिभिस्तॉडनं, याचना प्रार्थना, अलाभोऽभीष्टवस्तुविषयः, -सेग: कुष्ठादिः, तुणस्पर्शो दर्भादिस्पर्श:, मल: प्रतीत:, सत्कारो वस्त्रादिभिरुपलक्षणत्वात्पुरस्कारश्च द्रष्टव्य:, स चाभ्युत्थानादिसम्पादनं, प्रज्ञा स्वयं विमर्शपूर्वको वस्तुपरिच्छेदः, ज्ञानं मत्यादि, तदभावादज्ञानं सम्यक्त्वं दर्शनं तदेव क्रियादिवादिनां विचित्रमतश्रवणेऽपि सम्यग् परिषह्यमाणं निश्चलचित्ततया धार्यमाणं सम्यक्त्वपरीषह इति । तथा१ आहारवाक्यप्राशु BICH Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002712
Book TitleDharmaratnakarandaka
Original Sutra AuthorVardhmansuri
AuthorMunichandravijay
PublisherShardaben Chimanbhai Educational Research Centre
Publication Year1994
Total Pages466
LanguageHindi
ClassificationBook_Devnagari, Literature, & Religion
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy