SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ अधिकार ११ / श्लोक २४१-२४५ / शीलभेदादयः २६९ परिहारियाणुपरिहा-रियाण कप्पठियस्स चिय भत्तं । छम्मासा होइ तवो, अट्ठारसमासिओ कप्पो ॥१३॥ कप्पसम्मत्तीए तयं, जिणकर्ष वा उति गच्छं वा । ठियकप्पे चिय नियमा, दो पुरिसजुयाइं ते होज्जा ॥१४॥ कोहाइसंपराओ, तेण जओ संपरीइ संसारं। - तं सुहुमसंपरायं, सुहुमो जत्थावसेसो सो ॥१५॥ . सेटिं विलग्गओ तं, विसुज्झमाणं तओ-चयंतस्स । तह संकिलिस्समाणं, परिणामवसेण विन्नेयं ॥१६॥ अह सद्दो जहत्थो, आ अभिविहिणा कहियमक्खायं । चरणमकसायमुइयं, तमहक्खायं जहक्खायं ॥१७॥ तं दविगप्पं छउमत्थ-केवलिविहाणओ पुणेकेकं । खयसमजसजोयाजोय केवलिविहाणओ दुविहं ॥१८॥ [विशेषावश्यकभाष्य १२५७-१२६१, १२६५, १२६७-१२७७] तथा पञ्चधाचारकारिण: पञ्चधा पञ्चप्रकारमाचारं कुर्वन्तीत्येवंशीला ये ते तथा । आचारश्च पञ्चधा ज्ञानादि: प्रसिद्ध एव । तथा कालोचितक्रियासक्ता: कालानुरूपक्रियाकारिण इत्यर्थः, यत: कालोच्चियजयणाए, मच्छररहियाण उज्जमंताणं । जणजत्तारहियाणं, होइ जइत्तं जईण सया ॥१॥ तथा- ता तुलियनियबलाणं, सत्तीए जहागमं जयंताणं । संपुन्नच्चिय किरिया, अज सरागाण साहूणं ॥१॥ तथासामाचारीत्रयोद्यता इति समाचारस्य भाव: सामाचारी तस्यास्त्रयं तत्रोद्युक्ता उद्यमपरा इति सामाचारीत्रयं पुनरिदम्-ओघसामाचारी दशविधसामाचारी पदविभागसामाचारी चेति । तत्रौघसामाचारीयं पडिलेहणा', पमज्जण', भत्तिरिया', 55 लोय', भुंजणा चेव । पत्तगधुवण वियारा', थंडिल मावस्सयाईया ॥१॥ [पञ्चवस्तुके २३०] Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002712
Book TitleDharmaratnakarandaka
Original Sutra AuthorVardhmansuri
AuthorMunichandravijay
PublisherShardaben Chimanbhai Educational Research Centre
Publication Year1994
Total Pages466
LanguageHindi
ClassificationBook_Devnagari, Literature, & Religion
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy